SREE VISHNU SAHASRA NAMA STOTRAM #

ōṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam ।

prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē ॥ 1 ॥

pūrva pīṭhikā #

vyāsaṃ vasiṣṭha naptāraṃ śaktēḥ pautramakalmaṣam ।

parāśarātmajaṃ vandē śukatātaṃ tapōnidhim ॥ 3 ॥

vyāsāya viṣṇu rūpāya vyāsarūpāya viṣṇavē ।

namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ ॥ 4 ॥

avikārāya śuddhāya nityāya paramātmanē ।

sadaika rūpa rūpāya viṣṇavē sarvajiṣṇavē ॥ 5 ॥

yasya smaraṇamātrēṇa janmasaṃsārabandhanāt ।

vimuchyatē namastasmai viṣṇavē prabhaviṣṇavē ॥ 6 ॥

ōṃ namō viṣṇavē prabhaviṣṇavē ।

śrī vaiśampāyana uvācha

śrutvā dharmā naśēṣēṇa pāvanāni cha sarvaśaḥ ।

yudhiṣṭhiraḥ śāntanavaṃ punarēvābhya bhāṣata ॥ 7 ॥

yudhiṣṭhira uvācha

kimēkaṃ daivataṃ lōkē kiṃ vā’pyēkaṃ parāyaṇaṃ

stuvantaḥ kaṃ kamarchantaḥ prāpnuyurmānavāḥ śubham ॥ 8 ॥

kō dharmaḥ sarvadharmāṇāṃ bhavataḥ paramō mataḥ ।

kiṃ japanmuchyatē janturjanmasaṃsāra bandhanāt ॥ 9 ॥

śrī bhīṣma uvācha

jagatprabhuṃ dēvadēva manantaṃ puruṣōttamam ।

stuvannāma sahasrēṇa puruṣaḥ satatōtthitaḥ ॥ 10 ॥

tamēva chārchayannityaṃ bhaktyā puruṣamavyayam ।

dhyāyan stuvannamasyaṃścha yajamānastamēva cha ॥ 11 ॥

anādi nidhanaṃ viṣṇuṃ sarvalōka mahēśvaram ।

lōkādhyakṣaṃ stuvannityaṃ sarva duḥkhātigō bhavēt ॥ 12 ॥

brahmaṇyaṃ sarva dharmajñaṃ lōkānāṃ kīrti vardhanam ।

lōkanāthaṃ mahadbhūtaṃ sarvabhūta bhavōdbhavam॥ 13 ॥

ēṣa mē sarva dharmāṇāṃ dharmō’dhika tamōmataḥ ।

yadbhaktyā puṇḍarīkākṣaṃ stavairarchēnnaraḥ sadā ॥ 14 ॥

paramaṃ yō mahattējaḥ paramaṃ yō mahattapaḥ ।

paramaṃ yō mahadbrahma paramaṃ yaḥ parāyaṇam । 15 ॥

pavitrāṇāṃ pavitraṃ yō maṅgaḻānāṃ cha maṅgaḻam ।

daivataṃ dēvatānāṃ cha bhūtānāṃ yō’vyayaḥ pitā ॥ 16 ॥

yataḥ sarvāṇi bhūtāni bhavantyādi yugāgamē ।

yasmiṃścha pralayaṃ yānti punarēva yugakṣayē ॥ 17 ॥

tasya lōka pradhānasya jagannāthasya bhūpatē ।

viṣṇōrnāma sahasraṃ mē śruṇu pāpa bhayāpaham ॥ 18 ॥

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ ।

ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē ॥ 19 ॥

ṛṣirnāmnāṃ sahasrasya vēdavyāsō mahāmuniḥ ॥

Chandō’nuṣṭup tathā dēvō bhagavān dēvakīsutaḥ ॥ 20 ॥

amṛtāṃ śūdbhavō bījaṃ śaktirdēvakinandanaḥ ।

trisāmā hṛdayaṃ tasya śāntyarthē viniyujyatē ॥ 21 ॥

viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ mahēśvaram ॥

anēkarūpa daityāntaṃ namāmi puruṣōttamam ॥ 22 ॥

pūrvanyāsaḥ #

asya śrī viṣṇōrdivya sahasranāma stōtra mahāmantrasya ॥

śrī vēdavyāsō bhagavān ṛṣiḥ ।

anuṣṭup Chandaḥ ।

śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇō dēvatā ।

amṛtāṃśūdbhavō bhānuriti bījam ।

dēvakīnandanaḥ sraṣṭēti śaktiḥ ।

udbhavaḥ, kṣōbhaṇō dēva iti paramōmantraḥ ।

śaṅkhabhṛnnandakī chakrīti kīlakam ।

śārṅgadhanvā gadādhara ityastram ।

rathāṅgapāṇi rakṣōbhya iti nētram ।

trisāmāsāmagaḥ sāmēti kavacham ।

ānandaṃ parabrahmēti yōniḥ ।

ṛtussudarśanaḥ kāla iti digbandhaḥ ॥

śrīviśvarūpa iti dhyānam ।

śrī mahāviṣṇu prītyarthē sahasranāma japē pārāyaṇē viniyōgaḥ ।

karanyāsaḥ #

aṅganyāsaḥ #

dhyānam #

kṣīrōdhanvatpradēśē śuchimaṇivilasatsaikatēmauktikānāṃ

mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ ।

śubhrairabhrairadabhrairuparivirachitairmuktapīyūṣa varṣaiḥ

ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ ॥ 1 ॥

bhūḥ pādau yasya nābhirviyadasuranilaśchandra sūryau cha nētrē

karṇāvāśāḥ śirōdyaurmukhamapi dahanō yasya vāstēyamabdhiḥ ।

antaḥsthaṃ yasya viśvaṃ sura narakhagagōbhōgigandharvadaityaiḥ

chitraṃ raṃ ramyatē taṃ tribhuvana vapuśaṃ viṣṇumīśaṃ namāmi ॥ 2 ॥

ōṃ namō bhagavatē vāsudēvāya !

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ

viśvādhāraṃ gaganasadṛśaṃ mēghavarṇaṃ śubhāṅgam ।

lakṣmīkāntaṃ kamalanayanaṃ yōgihṛrdhyānagamyam

vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanātham ॥ 3 ॥

mēghaśyāmaṃ pītakauśēyavāsaṃ śrīvatsākaṃ kaustubhōdbhāsitāṅgam ।

puṇyōpētaṃ puṇḍarīkāyatākṣaṃ viṣṇuṃ vandē sarvalōkaikanātham ॥ 4 ॥

namaḥ samasta bhūtānāṃ ādi bhūtāya bhūbhṛtē ।

anēkarūpa rūpāya viṣṇavē prabhaviṣṇavē ॥ 5॥

saśaṅkhachakraṃ sakirīṭakuṇḍalaṃ sapītavastraṃ sarasīruhēkṣaṇam ।

sahāra vakṣaḥsthala śōbhi kaustubhaṃ namāmi viṣṇuṃ śirasā chaturbhujam । 6॥

Chāyāyāṃ pārijātasya hēmasiṃhāsanōpari

āsīnamambudaśyāmamāyatākṣamalaṅkṛtam ॥ 7 ॥

chandrānanaṃ chaturbāhuṃ śrīvatsāṅkita vakṣasam

rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśrayē ॥ 8 ॥

stōtram #

hariḥ ōm

viśvaṃ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ ।

bhūtakṛdbhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ ॥ 1 ॥

pūtātmā paramātmā cha muktānāṃ paramāgatiḥ ।

avyayaḥ puruṣaḥ sākṣī kṣētrajñō’kṣara ēva cha ॥ 2 ॥

yōgō yōgavidāṃ nētā pradhāna puruṣēśvaraḥ ।

nārasiṃhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ ॥ 3 ॥

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ ।

sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ ॥ 4 ॥

svayambhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ ।

anādinidhanō dhātā vidhātā dhāturuttamaḥ ॥ 5 ॥

apramēyō hṛṣīkēśaḥ padmanābhō’maraprabhuḥ ।

viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ ॥ 6 ॥

agrāhyaḥ śāśvatō kṛṣṇō lōhitākṣaḥ pratardanaḥ ।

prabhūtastrikakubdhāma pavitraṃ maṅgaḻaṃ param ॥ 7 ॥

īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ ।

hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ ॥ 8 ॥

īśvarō vikramīdhanvī mēdhāvī vikramaḥ kramaḥ ।

anuttamō durādharṣaḥ kṛtajñaḥ kṛtirātmavān॥ 9 ॥

surēśaḥ śaraṇaṃ śarma viśvarētāḥ prajābhavaḥ ।

ahassaṃvatsarō vyāḻaḥ pratyayaḥ sarvadarśanaḥ ॥ 10 ॥

ajassarvēśvaraḥ siddhaḥ siddhiḥ sarvādirachyutaḥ ।

vṛṣākapiramēyātmā sarvayōgavinissṛtaḥ ॥ 11 ॥

vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ ।

amōghaḥ puṇḍarīkākṣō vṛṣakarmā vṛṣākṛtiḥ ॥ 12 ॥

rudrō bahuśirā babhrurviśvayōniḥ śuchiśravāḥ ।

amṛtaḥ śāśvatasthāṇurvarārōhō mahātapāḥ ॥ 13 ॥

sarvagaḥ sarva vidbhānurviṣvaksēnō janārdanaḥ ।

vēdō vēdavidavyaṅgō vēdāṅgō vēdavitkaviḥ ॥ 14 ॥

lōkādhyakṣaḥ surādhyakṣō dharmādhyakṣaḥ kṛtākṛtaḥ ।

chaturātmā chaturvyūhaśchaturdaṃṣṭraśchaturbhujaḥ ॥ 15 ॥

bhrājiṣṇurbhōjanaṃ bhōktā sahiṣṇurjagadādijaḥ ।

anaghō vijayō jētā viśvayōniḥ punarvasuḥ ॥ 16 ॥

upēndrō vāmanaḥ prāṃśuramōghaḥ śuchirūrjitaḥ ।

atīndraḥ saṅgrahaḥ sargō dhṛtātmā niyamō yamaḥ ॥ 17 ॥

vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ ।

atīndriyō mahāmāyō mahōtsāhō mahābalaḥ ॥ 18 ॥

mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ ।

anirdēśyavapuḥ śrīmānamēyātmā mahādridhṛk ॥ 19 ॥

mahēśvāsō mahībhartā śrīnivāsaḥ satāṅgatiḥ ।

aniruddhaḥ surānandō gōvindō gōvidāṃ patiḥ ॥ 20 ॥

marīchirdamanō haṃsaḥ suparṇō bhujagōttamaḥ ।

hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ॥ 21 ॥

amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ ।

ajō durmarṣaṇaḥ śāstā viśrutātmā surārihā ॥ 22 ॥

gururgurutamō dhāma satyaḥ satyaparākramaḥ ।

nimiṣō’nimiṣaḥ sragvī vāchaspatirudāradhīḥ ॥ 23 ॥

agraṇīgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ

sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ॥ 24 ॥

āvartanō nivṛttātmā saṃvṛtaḥ sampramardanaḥ ।

ahaḥ saṃvartakō vahniranilō dharaṇīdharaḥ ॥ 25 ॥

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ ।

satkartā satkṛtaḥ sādhurjahnurnārāyaṇō naraḥ ॥ 26 ॥

asaṅkhyēyō’pramēyātmā viśiṣṭaḥ śiṣṭakṛchChuchiḥ ।

siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ ॥ 27 ॥

vṛṣāhī vṛṣabhō viṣṇurvṛṣaparvā vṛṣōdaraḥ ।

vardhanō vardhamānaścha viviktaḥ śrutisāgaraḥ ॥ 28 ॥

subhujō durdharō vāgmī mahēndrō vasudō vasuḥ ।

naikarūpō bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ ॥ 29 ॥

ōjastējōdyutidharaḥ prakāśātmā pratāpanaḥ ।

ṛddaḥ spaṣṭākṣarō mantraśchandrāṃśurbhāskaradyutiḥ ॥ 30 ॥

amṛtāṃśūdbhavō bhānuḥ śaśabinduḥ surēśvaraḥ ।

auṣadhaṃ jagataḥ sētuḥ satyadharmaparākramaḥ ॥ 31 ॥

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō’nalaḥ ।

kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ॥ 32 ॥

yugādi kṛdyugāvartō naikamāyō mahāśanaḥ ।

adṛśyō vyaktarūpaścha sahasrajidanantajit ॥ 33 ॥

iṣṭō’viśiṣṭaḥ śiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vṛṣaḥ ।

krōdhahā krōdhakṛtkartā viśvabāhurmahīdharaḥ ॥ 34 ॥

achyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ ।

apānnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ ॥ 35 ॥

skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ ।

vāsudēvō bṛhadbhānurādidēvaḥ purandharaḥ ॥ 36 ॥

aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ ।

anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ ॥ 37 ॥

padmanābhō’ravindākṣaḥ padmagarbhaḥ śarīrabhṛt ।

mahardhirṛddhō vṛddhātmā mahākṣō garuḍadhvajaḥ ॥ 38 ॥

atulaḥ śarabhō bhīmaḥ samayajñō havirhariḥ ।

sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ ॥ 39 ॥

vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ ।

mahīdharō mahābhāgō vēgavānamitāśanaḥ ॥ 40 ॥

udbhavaḥ, kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ ।

karaṇaṃ kāraṇaṃ kartā vikartā gahanō guhaḥ ॥ 41 ॥

vyavasāyō vyavasthānaḥ saṃsthānaḥ sthānadō dhruvaḥ ।

parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ ॥ 42 ॥

rāmō virāmō virajō mārgōnēyō nayō’nayaḥ ।

vīraḥ śaktimatāṃ śrēṣṭhō dharmōdharma viduttamaḥ ॥ 43 ॥

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ ।

hiraṇyagarbhaḥ śatrughnō vyāptō vāyuradhōkṣajaḥ ॥ 44 ॥

ṛtuḥ sudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ ।

ugraḥ saṃvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ ॥ 45 ॥

vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam ।

arthō’narthō mahākōśō mahābhōgō mahādhanaḥ ॥ 46 ॥

anirviṇṇaḥ sthaviṣṭhō bhūddharmayūpō mahāmakhaḥ ।

nakṣatranēmirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ ॥ 47 ॥

yajña ijyō mahējyaścha kratuḥ satraṃ satāṅgatiḥ ।

sarvadarśī vimuktātmā sarvajñō jñānamuttamam ॥ 48 ॥

suvrataḥ sumukhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhṛt ।

manōharō jitakrōdhō vīra bāhurvidāraṇaḥ ॥ 49 ॥

svāpanaḥ svavaśō vyāpī naikātmā naikakarmakṛt। ।

vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ ॥ 50 ॥

dharmagubdharmakṛddharmī sadasatkṣaramakṣaram॥

avijñātā sahastrāṃśurvidhātā kṛtalakṣaṇaḥ ॥ 51 ॥

gabhastinēmiḥ sattvasthaḥ siṃhō bhūta mahēśvaraḥ ।

ādidēvō mahādēvō dēvēśō dēvabhṛdguruḥ ॥ 52 ॥

uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ ।

śarīra bhūtabhṛd bhōktā kapīndrō bhūridakṣiṇaḥ ॥ 53 ॥

sōmapō’mṛtapaḥ sōmaḥ purujit purusattamaḥ ।

vinayō jayaḥ satyasandhō dāśārhaḥ sātvatāṃ patiḥ ॥ 54 ॥

jīvō vinayitā sākṣī mukundō’mita vikramaḥ ।

ambhōnidhiranantātmā mahōdadhi śayōntakaḥ ॥ 55 ॥

ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ ।

ānandō’nandanōnandaḥ satyadharmā trivikramaḥ ॥ 56 ॥

maharṣiḥ kapilāchāryaḥ kṛtajñō mēdinīpatiḥ ।

tripadastridaśādhyakṣō mahāśṛṅgaḥ kṛtāntakṛt ॥ 57 ॥

mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī ।

guhyō gabhīrō gahanō guptaśchakra gadādharaḥ ॥ 58 ॥

vēdhāḥ svāṅgō’jitaḥ kṛṣṇō dṛḍhaḥ saṅkarṣaṇō’chyutaḥ ।

varuṇō vāruṇō vṛkṣaḥ puṣkarākṣō mahāmanāḥ ॥ 59 ॥

bhagavān bhagahā”nandī vanamālī halāyudhaḥ ।

ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ ॥ 60 ॥

sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ ।

divaḥspṛk sarvadṛgvyāsō vāchaspatirayōnijaḥ ॥ 61 ॥

trisāmā sāmagaḥ sāma nirvāṇaṃ bhēṣajaṃ bhiṣak ।

sanyāsakṛchChamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam। 62 ॥

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ ।

gōhitō gōpatirgōptā vṛṣabhākṣō vṛṣapriyaḥ ॥ 63 ॥

anivartī nivṛttātmā saṅkṣēptā kṣēmakṛchChivaḥ ।

śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ ॥ 64 ॥

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ ।

śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmā~ṃllōkatrayāśrayaḥ ॥ 65 ॥

svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ ।

vijitātmā’vidhēyātmā satkīrtichChinnasaṃśayaḥ ॥ 66 ॥

udīrṇaḥ sarvataśchakṣuranīśaḥ śāśvatasthiraḥ ।

bhūśayō bhūṣaṇō bhūtirviśōkaḥ śōkanāśanaḥ ॥ 67 ॥

archiṣmānarchitaḥ kumbhō viśuddhātmā viśōdhanaḥ ।

aniruddhō’pratirathaḥ pradyumnō’mitavikramaḥ ॥ 68 ॥

kālanēminihā vīraḥ śauriḥ śūrajanēśvaraḥ ।

trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ ॥ 69 ॥

kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ ।

anirdēśyavapurviṣṇurvīrō’nantō dhanañjayaḥ ॥ 70 ॥

brahmaṇyō brahmakṛd brahmā brahma brahmavivardhanaḥ ।

brahmavid brāhmaṇō brahmī brahmajñō brāhmaṇapriyaḥ ॥ 71 ॥

mahākramō mahākarmā mahātējā mahōragaḥ ।

mahākraturmahāyajvā mahāyajñō mahāhaviḥ ॥ 72 ॥

stavyaḥ stavapriyaḥ stōtraṃ stutiḥ stōtā raṇapriyaḥ ।

pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ॥ 73 ॥

manōjavastīrthakarō vasurētā vasupradaḥ ।

vasupradō vāsudēvō vasurvasumanā haviḥ ॥ 74 ॥

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ ।

śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ ॥ 75 ॥

bhūtāvāsō vāsudēvaḥ sarvāsunilayō’nalaḥ ।

darpahā darpadō dṛptō durdharō’thāparājitaḥ ॥ 76 ॥

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān ।

anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ॥ 77 ॥

ēkō naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamam ।

lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ ॥ 78 ॥

suvarṇavarṇō hēmāṅgō varāṅgaśchandanāṅgadī ।

vīrahā viṣamaḥ śūnyō ghṛtāśīrachalaśchalaḥ ॥ 79 ॥

amānī mānadō mānyō lōkasvāmī trilōkadhṛk ।

sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ ॥ 80 ॥

tējō’vṛṣō dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ ।

pragrahō nigrahō vyagrō naikaśṛṅgō gadāgrajaḥ ॥ 81 ॥

chaturmūrti śchaturbāhu śchaturvyūha śchaturgatiḥ ।

chaturātmā chaturbhāvaśchaturvēdavidēkapāt ॥ 82 ॥

samāvartō’nivṛttātmā durjayō duratikramaḥ ।

durlabhō durgamō durgō durāvāsō durārihā ॥ 83 ॥

śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ ।

indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ॥ 84 ॥

udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōchanaḥ ।

arkō vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī ॥ 85 ॥

suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ ।

mahāhṛdō mahāgartō mahābhūtō mahānidhiḥ ॥ 86 ॥

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanō’nilaḥ ।

amṛtāśō’mṛtavapuḥ sarvajñaḥ sarvatōmukhaḥ ॥ 87 ॥

sulabhaḥ suvrataḥ siddhaḥ śatrujichChatrutāpanaḥ ।

nyagrōdhō’dumbarō’śvatthaśchāṇūrāndhra niṣūdanaḥ ॥ 88 ॥

sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ ।

amūrtiranaghō’chintyō bhayakṛdbhayanāśanaḥ ॥ 89 ॥

aṇurbṛhatkṛśaḥ sthūlō guṇabhṛnnirguṇō mahān ।

adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśō vaṃśavardhanaḥ ॥ 90 ॥

bhārabhṛt kathitō yōgī yōgīśaḥ sarvakāmadaḥ ।

āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇō vāyuvāhanaḥ ॥ 91 ॥

dhanurdharō dhanurvēdō daṇḍō damayitā damaḥ ।

aparājitaḥ sarvasahō niyantā’niyamō’yamaḥ ॥ 92 ॥

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ ।

abhiprāyaḥ priyārhō’rhaḥ priyakṛt prītivardhanaḥ ॥ 93 ॥

vihāyasagatirjyōtiḥ suruchirhutabhugvibhuḥ ।

ravirvirōchanaḥ sūryaḥ savitā ravilōchanaḥ ॥ 94 ॥

anantō hutabhugbhōktā sukhadō naikajō’grajaḥ ।

anirviṇṇaḥ sadāmarṣī lōkadhiṣṭhānamadbhutaḥ ॥ 95 ॥

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ।

svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ ॥ 96 ॥

araudraḥ kuṇḍalī chakrī vikramyūrjitaśāsanaḥ ।

śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ॥ 97 ॥

akrūraḥ pēśalō dakṣō dakṣiṇaḥ, kṣamiṇāṃvaraḥ ।

vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ ॥ 98 ॥

uttāraṇō duṣkṛtihā puṇyō duḥsvapnanāśanaḥ ।

vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ ॥ 99 ॥

anantarūpō’nanta śrīrjitamanyurbhayāpahaḥ ।

chaturaśrō gabhīrātmā vidiśō vyādiśō diśaḥ ॥ 100 ॥

anādirbhūrbhuvō lakṣmīḥ suvīrō ruchirāṅgadaḥ ।

jananō janajanmādirbhīmō bhīmaparākramaḥ ॥ 101 ॥

ādhāranilayō’dhātā puṣpahāsaḥ prajāgaraḥ ।

ūrdhvagaḥ satpathāchāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ॥ 102 ॥

pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ ।

tattvaṃ tattvavidēkātmā janmamṛtyujarātigaḥ ॥ 103 ॥

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ ।

yajñō yajñapatiryajvā yajñāṅgō yajñavāhanaḥ ॥ 104 ॥

yajñabhṛd yajñakṛd yajñī yajñabhuk yajñasādhanaḥ ।

yajñāntakṛd yajñaguhyamannamannāda ēva cha ॥ 105 ॥

ātmayōniḥ svayañjātō vaikhānaḥ sāmagāyanaḥ ।

dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ॥ 106 ॥

śaṅkhabhṛnnandakī chakrī śārṅgadhanvā gadādharaḥ ।

rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ ॥ 107 ॥

śrī sarvapraharaṇāyudha ōṃ nama iti ।

vanamālī gadī śārṅgī śaṅkhī chakrī cha nandakī ।

śrīmānnārāyaṇō viṣṇurvāsudēvō’bhirakṣatu ॥ 108 ॥

śrī vāsudēvō’bhirakṣatu ōṃ nama iti ।

uttara pīṭhikā #

phalaśrutiḥ #

itīdaṃ kīrtanīyasya kēśavasya mahātmanaḥ ।

nāmnāṃ sahasraṃ divyānāmaśēṣēṇa prakīrtitam। ॥ 1 ॥

ya idaṃ śṛṇuyānnityaṃ yaśchāpi parikīrtayēt॥

nāśubhaṃ prāpnuyāt kiñchitsō’mutrēha cha mānavaḥ ॥ 2 ॥

vēdāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavēt ।

vaiśyō dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt ॥ 3 ॥

dharmārthī prāpnuyāddharmamarthārthī chārthamāpnuyāt ।

kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām। ॥ 4 ॥

bhaktimān yaḥ sadōtthāya śuchistadgatamānasaḥ ।

sahasraṃ vāsudēvasya nāmnāmētat prakīrtayēt ॥ 5 ॥

yaśaḥ prāpnōti vipulaṃ yātiprādhānyamēva cha ।

achalāṃ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam। ॥ 6 ॥

na bhayaṃ kvachidāpnōti vīryaṃ tējaścha vindati ।

bhavatyarōgō dyutimān balarūpa guṇānvitaḥ ॥ 7 ॥

rōgārtō muchyatē rōgādbaddhō muchyēta bandhanāt ।

bhayānmuchyēta bhītastu muchyētāpanna āpadaḥ ॥ 8 ॥

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam ।

stuvannāmasahasrēṇa nityaṃ bhaktisamanvitaḥ ॥ 9 ॥

vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ ।

sarvapāpaviśuddhātmā yāti brahma sanātanam। ॥ 10 ॥

na vāsudēva bhaktānāmaśubhaṃ vidyatē kvachit ।

janmamṛtyujarāvyādhibhayaṃ naivōpajāyatē ॥ 11 ॥

imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ ।

yujyētātma sukhakṣānti śrīdhṛti smṛti kīrtibhiḥ ॥ 12 ॥

na krōdhō na cha mātsaryaṃ na lōbhō nāśubhāmatiḥ ।

bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣōttamē ॥ 13 ॥

dyauḥ sachandrārkanakṣatrā khaṃ diśō bhūrmahōdadhiḥ ।

vāsudēvasya vīryēṇa vidhṛtāni mahātmanaḥ ॥ 14 ॥

sasurāsuragandharvaṃ sayakṣōragarākṣasam ।

jagadvaśē vartatēdaṃ kṛṣṇasya sa charācharam। ॥ 15 ॥

indriyāṇi manōbuddhiḥ sattvaṃ tējō balaṃ dhṛtiḥ ।

vāsudēvātmakānyāhuḥ, kṣētraṃ kṣētrajña ēva cha ॥ 16 ॥

sarvāgamānāmāchāraḥ prathamaṃ parikalpatē ।

āchāraprabhavō dharmō dharmasya prabhurachyutaḥ ॥ 17 ॥

ṛṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ ।

jaṅgamājaṅgamaṃ chēdaṃ jagannārāyaṇōdbhavam ॥ 18 ॥

yōgōjñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma cha ।

vēdāḥ śāstrāṇi vijñānamētatsarvaṃ janārdanāt ॥ 19 ॥

ēkō viṣṇurmahadbhūtaṃ pṛthagbhūtānyanēkaśaḥ ।

trīṃlōkānvyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ ॥ 20 ॥

imaṃ stavaṃ bhagavatō viṣṇōrvyāsēna kīrtitam ।

paṭhēdya ichchētpuruṣaḥ śrēyaḥ prāptuṃ sukhāni cha ॥ 21 ॥

viśvēśvaramajaṃ dēvaṃ jagataḥ prabhumavyayam।

bhajanti yē puṣkarākṣaṃ na tē yānti parābhavam ॥ 22 ॥

na tē yānti parābhavaṃ ōṃ nama iti ।

arjuna uvācha

padmapatra viśālākṣa padmanābha surōttama ।

bhaktānā manuraktānāṃ trātā bhava janārdana ॥ 23 ॥

śrībhagavānuvācha

yō māṃ nāmasahasrēṇa stōtumichChati pāṇḍava ।

sō’hamēkēna ślōkēna stuta ēva na saṃśayaḥ ॥ 24 ॥

stuta ēva na saṃśaya ōṃ nama iti ।

vyāsa uvācha

vāsanādvāsudēvasya vāsitaṃ bhuvanatrayam ।

sarvabhūtanivāsō’si vāsudēva namō’stu tē ॥ 25 ॥

śrīvāsudēva namōstuta ōṃ nama iti ।

pārvatyuvācha

kēnōpāyēna laghunā viṣṇōrnāmasahasrakam ।

paṭhyatē paṇḍitairnityaṃ śrōtumichChāmyahaṃ prabhō ॥ 26 ॥

īśvara uvācha

śrīrāma rāma rāmēti ramē rāmē manōramē ।

sahasranāma tattulyaṃ rāmanāma varānanē ॥ 27 ॥ x 3

śrīrāma nāma varānana ōṃ nama iti ।

brahmōvācha

namō’stvanantāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē ।

sahasranāmnē puruṣāya śāśvatē sahasrakōṭī yugadhāriṇē namaḥ ॥ 28 ॥

śrī sahasrakōṭī yugadhāriṇē nama ōṃ nama iti ।

sañjaya uvācha

yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ ।

tatra śrīrvijayō bhūtirdhruvā nītirmatirmama ॥ 29 ॥

śrī bhagavān uvācha

ananyāśchintayantō māṃ yē janāḥ paryupāsatē ।

tēṣāṃ nityābhiyuktānāṃ yōgakṣēmaṃ vahāmyaham। ॥ 30 ॥

paritrāṇāya sādhūnāṃ vināśāya cha duṣkṛtām। ।

dharmasaṃsthāpanārthāya sambhavāmi yugē yugē ॥ 31 ॥

ārtāḥ viṣaṇṇāḥ śithilāścha bhītāḥ ghōrēṣu cha vyādhiṣu vartamānāḥ ।

saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhinō bhavanti ॥ 32 ॥

kāyēna vāchā manasēndriyairvā buddhyātmanā vā prakṛtēḥ svabhāvāt ।

karōmi yadyatsakalaṃ parasmai nārāyaṇāyēti samarpayāmi ॥ 33 ॥

yadakṣara padabhraṣṭaṃ mātrāhīnaṃ tu yadbhavēt

tathsarvaṃ kṣamyatāṃ dēva nārāyaṇa namō’stu tē ।

visarga bindu mātrāṇi padapādākṣarāṇi cha

nyūnāni chātiriktāni kṣamasva puruṣōttamaḥ ॥

iti śrī mahābhāratē śatasāhasrikāyāṃ saṃhitāyāṃ vaiyāsikyāmanuśāsana parvāntargata ānuśāsanika parvaṇi, mōkṣadharmē bhīṣma yudhiṣṭhira saṃvādē śrī viṣṇōrdivya sahasranāma stōtraṃ nāmaikōna pañcha śatādhika śatatamōdhyāyaḥ ॥

śrī viṣṇu sahasranāma stōtraṃ samāptam ॥ ōṃ tatsat sarvaṃ śrī kṛṣṇārpaṇamastu ॥