Table of Contents

SHIVASHTAKAM #

prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām ।

bhavadbhavya bhūtēśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 1 ॥

gaḻē ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇēśādi pālam ।

jaṭājūṭa gaṅgōttaraṅgairviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 2॥

mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūṣādharaṃ tam ।

anādiṃ hyapāraṃ mahā mōhamāraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 3 ॥

vaṭādhō nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā suprakāśam ।

girīśaṃ gaṇēśaṃ surēśaṃ mahēśaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 4 ॥

girīndrātmajā saṅgṛhītārdhadēhaṃ girau saṃsthitaṃ sarvadāpanna gēham ।

parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 5 ॥

kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhōja namrāya kāmaṃ dadānam ।

balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 6 ॥

śarachchandra gātraṃ gaṇānandapātraṃ trinētraṃ pavitraṃ dhanēśasya mitram ।

aparṇā kaḻatraṃ sadā sachcharitraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 7 ॥

haraṃ sarpahāraṃ chitā bhūvihāraṃ bhavaṃ vēdasāraṃ sadā nirvikāraṃ।

śmaśānē vasantaṃ manōjaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 8 ॥

svayaṃ yaḥ prabhātē naraśśūla pāṇē paṭhēt stōtraratnaṃ tvihaprāpyaratnam ।

suputraṃ sudhānyaṃ sumitraṃ kaḻatraṃ vichitraissamārādhya mōkṣaṃ prayāti ॥