Table of Contents

ARDHA NAREESWARA STOTRAM #

Chāmpēyagaurār dhaśarīr akāyai

Karpūra gaurār dhaśarīr akāya ।

dhammillakāyai cha jaṭādharāya

namaḥ śivāyai cha namaḥ śivāya ॥ 1 ॥

kastūrikā kuṅkuma charchitāyai

chitārajaḥpuñja vicharchitāya ।

kṛtasmarāyai vikṛtasmarāya

namaḥ śivāyai cha namaḥ śivāya ॥ 2 ॥

jhaṇat kvaṇat kaṅkaṇa nūpurāyai

pādābjarājat phaṇi nūpurāya ।

hēmāṅgadāyai bhujagāṅgadāya

namaḥ śivāyai cha namaḥ śivāya ॥ 3 ॥

viśāla nīlōtpala lōchanāyai

vikāsi paṅkēru halōchanāya ।

samēk ṣaṇāyai viṣamēk ṣaṇāya

namaḥ śivāyai cha namaḥ śivāya ॥ 4 ॥

mandāra mālā kalitā lakāyai

kapāla mālāṅ kita kandharāya ।

divyām barāyai cha digambarāya

namaḥ śivāyai cha namaḥ śivāya ॥ 5 ॥

ambhō dharaśyāmala kuntalāyai

taṭit prabhātām rajaṭā dharāya ।

nirīśvarāyai nikhilēśvarāya

namaḥ śivāyai cha namaḥ śivāya ॥ 6 ॥

prapañcha sṛṣṭyun mukhalāsya kāyai

samasta saṃhāra katāṇ ḍavāya ।

jagaj jananyai jagadē kapitrē

namaḥ śivāyai cha namaḥ śivāya ॥ 7 ॥

pradīpta ratnō jjvala kuṇḍalāyai

sphuran mahā pannaga bhūṣaṇāya ।

śivān vitāyai cha śivān vitāya

namaḥ śivāyai cha namaḥ śivāya ॥ 8 ॥

ētat paṭhē daṣṭa kamiṣṭa daṃ yō

bhaktyā sa mānyō bhuvi dīrghajīvī ।

prāpnōti saubhāgyam ananta kālaṃ

bhūyāt sadā tasya samasta siddhiḥ ॥ 9 ॥