Table of Contents

KASI VISHWANATHASHTAKAM #

gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ

gaurī nirantara vibhūṣita vāma bhāgaṃ

nārāyaṇa priyamanaṅga madāpahāraṃ

vārāṇasī purapatiṃ bhaja viśvanātham ॥ 1 ॥

vāchāmagōcharamanēka guṇa svarūpaṃ

vāgīśa viṣṇu sura sēvita pāda padmaṃ

vāmēṇa vigraha varēna kalatravantaṃ

vārāṇasī purapatiṃ bhaja viśvanātham ॥ 2 ॥

bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ

vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinētraṃ

pāśāṅkuśābhaya varaprada śūlapāṇiṃ

vārāṇasī purapatiṃ bhaja viśvanātham ॥ 3 ॥

sītāṃśu śōbhita kirīṭa virājamānaṃ

bālēkṣaṇātala viśōṣita pañchabāṇaṃ

nāgādhipā rachita bāsura karṇa pūraṃ

vārāṇasī purapatiṃ bhaja viśvanātham ॥ 4 ॥

pañchānanaṃ durita matta mataṅgajānāṃ

nāgāntakaṃ dhanuja puṅgava pannāgānāṃ

dāvānalaṃ maraṇa śōka jarāṭavīnāṃ

vārāṇasī purapatiṃ bhaja viśvanātham ॥ 5 ॥

tējōmayaṃ saguṇa nirguṇamadvitīyaṃ

ānanda kandamaparājita mapramēyaṃ

nāgātmakaṃ sakala niṣkaḻamātma rūpaṃ

vārāṇasī purapatiṃ bhaja viśvanātham ॥ 6 ॥

āśāṃ vihāya parihṛtya paraśya nindāṃ

pāpē rathiṃ cha sunivārya manassamādhau

ādhāya hṛt-kamala madhya gataṃ parēśaṃ

vārāṇasī purapatiṃ bhaja viśvanātham ॥ 7 ॥

rāgādhi dōṣa rahitaṃ svajanānurāgaṃ

vairāgya śānti nilayaṃ girijā sahāyaṃ

mādhurya dhairya subhagaṃ garaḻābhirāmaṃ

vārāṇasī purapatiṃ bhaja viśvanātham ॥ 8 ॥

vārāṇasī pura patē sthavanaṃ śivasya

vyākhyātaṃ aṣṭakamidaṃ paṭhatē manuṣya

vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ

samprāpya dēva nilayē labhatē cha mōkṣam ॥

viśvanāthāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēḥ śiva sannidhau

śivalōkamavāpnōti śivēnasaha mōdatē ॥