BILVAASHTAKAM #

tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham ।

trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥

triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।

tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpaṇam ॥

kōṭi kanyā mahādānaṃ tilaparvata kōṭayaḥ ।

kāñchanaṃ śailadānēna ēkabilvaṃ śivārpaṇam ॥

kāśīkṣētra nivāsaṃ cha kālabhairava darśanam ।

prayāgē mādhavaṃ dṛṣṭvā ēkabilvaṃ śivārpaṇam ॥

induvārē vrataṃ sthitvā nirāhārō mahēśvarāḥ ।

naktaṃ hauṣyāmi dēvēśa ēkabilvaṃ śivārpaṇam ॥

rāmaliṅga pratiṣṭhā cha vaivāhika kṛtaṃ tathā ।

taṭākānicha sandhānaṃ ēkabilvaṃ śivārpaṇam ॥

akhaṇḍa bilvapatraṃ cha āyutaṃ śivapūjanam ।

kṛtaṃ nāma sahasrēṇa ēkabilvaṃ śivārpaṇam ॥

umayā sahadēvēśa nandi vāhanamēva cha ।

bhasmalēpana sarvāṅgaṃ ēkabilvaṃ śivārpaṇam ॥

sālagrāmēṣu viprāṇāṃ taṭākaṃ daśakūpayōḥ ।

yajñnakōṭi sahasrasya ēkabilvaṃ śivārpaṇam ॥

danti kōṭi sahasrēṣu aśvamēdhaśatakratau ।

kōṭikanyā mahādānaṃ ēkabilvaṃ śivārpaṇam ॥

bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanam ।

aghōra pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥

sahasravēda pāṭēṣu brahmastāpanamuchyatē ।

anēkavrata kōṭīnāṃ ēkabilvaṃ śivārpaṇam ॥

annadāna sahasrēṣu sahasrōpanayanaṃ tadhā ।

anēka janmapāpāni ēkabilvaṃ śivārpaṇam ॥

bilvāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau ।

śivalōkamavāpnōti ēkabilvaṃ śivārpaṇam ॥

—————-

vikalpa saṅkarpaṇa #

tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham ।

trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 1 ॥

triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ ।

tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitam ॥ 2 ॥

darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam ।

aghōrapāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 3 ॥

sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ ।

yajñnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitam ॥ 4 ॥

dantikōṭi sahasrēṣu aśvamēdha śatāni cha ।

kōṭikanyāpradānēna ēkabilvaṃ śivārpitam ॥ 5 ॥

ēkaṃ cha bilvapatraiścha kōṭiyajñna phalaṃ labhēt ।

mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitam ॥ 6 ॥

kāśīkṣētrē nivāsaṃ cha kālabhairava darśanam ।

gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitam ॥ 7 ॥

umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaram ।

muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitam ॥ 8 ॥

iti śrī bilvāṣṭakam ॥