Table of Contents

Sri Guru Paduka Stotram #

Anantha saṁsāra samudra tāra Naukāyitābhyāṁ guru bhakthi dābhyām |

Vairāgya sāmrājyada pūjanābhyāṁ Namō namaḥ śrīguru pādukābhyām ||1 ||

Kavitva vārāśi niśākarābhyāṁ Dourbhāgya dāvām budamālikābhyām |

Dūrī kr̥tā namra vipattitābhyāṁ Namō namaḥ śrīguru pādukābhyām || 2 ||

Natā yayōḥ śrīpatitāṁ samīyuḥ Kadācidapyāśu daridra varyāḥ |

Mūkāśca vācaspatitāṁ hi tābhyāṁ Namō namaḥ śrīguru pādukābhyām || 3||

Nālīkanīkāśa padāhr̥tābhyāṁ Nānā vimōhādi nivārikābhyām |

Namajjanābhīṣṭa tatipradābhyāṁ Namō namaḥ śrīguru pādukābhyām || 4 ||

Nr̥pāli mauli vraja ratna kānti-Sarid virājaj jhaṣa kan’yakābhyām |

Nr̥patva dābhyāṁ natalōka paṅktēḥ Namō namaḥ śrīguru pādukābhyām || 5 ||

Pāpāndhakārārka paramparābhyāṁ Tāpatrayāhīndra khagēśvarābhyām |

Jāḍyābdhi samśōṣaṇa vāḍavābhyāṁ Namō namaḥ śrīguru pādukābhyām || 6 ||

Śamādi ṣaṭka prada vaibhavābhyāṁ Samādhi dāna vrata dīkṣitābhyām |

Ramādhavāngri sthira bhakthidabhyām Namō namaḥ śrīguru pādukābhyām || 7 ||

Svārcā parāṇām akhilēṣṭa dābhyāṁ Svāhā sahāyākṣa dhurandharābhyām |

Svāntāccha bhāva prada pūjanābhyāṁ Namō namaḥ śrīguru pādukābhyām || 8 ||

Kāmādi sarpavraja gārudābhyām Vivēka vairāgya nidhi pradābhyām |

Bōdha pradābhyāṁ druta mōkṣadābhyāṁ Namō namaḥ śrīguru pādukābhyām || 9 ||