Srimad Bhagawad gītā #

om sri gurubhyo namah

om Sri paramatmane namah

atha Shrimad bhagavad gità

atha prathamodhyāyah

arjunavisada yogah

Chapter One: Arjunavisāda yōgā #

dhṛtarāṣṭra uvāca

dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ |

māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya ||1||

sañjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā |

ācāryam upasaṅgamya rājā vacanam abravīt ||2||

paśyaitāṁ pāṇḍu-putrānām ācārya mahatīṁ camūm |

vyūḍhāṁ drupada-putreṇa tava śiṣyeṇa dhīmatā ||3||

atra śūrā maheṣv-āsā bhīmārjuna-samā yudhi |

yuyudhāno virāṭaś ca drupadaś ca mahā-rathaḥ ||4||

dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān |

purujit kuntibhojaś ca śaibyaś ca nara-puṅgavaḥ ||5||

yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān |

saubhadro draupadeyāś ca sarva eva mahā-rathāḥ ||6||

asmākaṁ tu viśiṣṭā ye tān nibodha dvijottama |

nāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te ||7||

bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṁ-jayaḥ |

aśvatthāmā vikarṇaś ca saumadattis tathaiva ca ||8||

anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ |

nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ ||9||

aparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam |

paryāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam ||10||

ayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ |

bhīṣmam evābhirakṣantu bhavantaḥ sarva eva ||11||

tasya sañjanayan harṣaṁ kuru-vṛddhaḥ pitāmahaḥ |

siṁha-nādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān ||12||

tataḥ śaṅkhāś ca bheryaś ca paṇavānaka-gomukhāḥ |

sahasaivābhyahanyanta sa śabdas tumulo ’bhavat ||13||

tataḥ śvetair hayair yukte mahati syandane sthitau |

mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ ||14||

pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañ-jayaḥ |

pauṇḍraṁ dadhmau mahā śaṅkhaṁ bhīma-karmā vṛkodaraḥ ||15||

anantavijayaṁ rājā kuntī-putro yudhiṣṭhiraḥ |

nakulaḥ sahadevaś ca sughoṣa-maṇipuṣpakau ||16||

kāśyaś ca parameṣv-āsaḥ śikhaṇḍī ca mahā-rathaḥ |

dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ ||17||

drupado draupadeyāś ca sarvaśaḥ pṛthivī-pate |

saubhadraś ca mahā-bāhuḥ śaṅkhān dadhmuḥ pṛthak  pṛthak ||18||

sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat |

nabhaś ca pṛthivīṁ caiva tumulo ’bhyanunādayan ||19||

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ |

pravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ ||20||

hṛṣīkeśaṁ tadā vākyam idam āha mahī-pate |

arjuna uvāca

senayor ubhayor madhye rathaṁ sthāpaya me ’cyuta ||21||

yāvad etān nirīkṣe ’haṁ yoddhu-kāmān avasthitān |

kair mayā saha yoddhavyam asmin raṇa-samudyame ||22||

yotsyamānān avekṣe ’haṁ ya ete ’tra samāgatāḥ |

dhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ ||23||

sañjaya uvāca

evam ukto hṛṣīkeśo guḍākeśena bhārata |

senayor ubhayor madhye sthāpayitvā rathottamam ||24||

bhīṣma-droṇa-pramukhataḥ sarveṣāṁ ca mahī-kṣitām |

uvāca pārtha paśyaitān samavetān kurūn iti ||25||

tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān |

ācāryān mātulān bhrātṝn putrān pautrān sakhīṁs tathā ||26||

śvaśurān suhṛdaś caiva senayor ubhayor api |

tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān ||27||

kṛpayā parayāviṣṭo viṣīdann idam abravīt |

arjuna uvāca

dṛṣṭvemaṁ sva-janaṁ kṛṣṇa yuyutsuṁ samupasthitam ||28||

sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati |

vepathuś ca śarīre me roma-harṣaś ca jāyate ||29||

gāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate |

na ca śaknomy avasthātuṁ bhramatīva ca me manaḥ ||30||

nimittāni ca paśyāmi viparītāni keśava |

na ca śreyo ’nupaśyāmi hatvā sva-janam āhave ||31||

na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca |

kiṁ no rājyena govinda kiṁ bhogair jīvitena vā ||32||

yeṣām arthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca |

ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni ca ||33||

ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ |

mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā ||34||

etān na hantum icchāmi ghnato ’pi madhusūdana |

api trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛte ||35||

nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana |

pāpam evāśrayed asmān hatvaitān ātatāyinaḥ ||36||

tasmān nārhā vayaṁ hantuṁ dhārtarāṣṭrān sa-bāndhavān |

sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava ||37||

yady apy ete na paśyanti lobhopahata-cetasaḥ |

kula-kṣaya-kṛtaṁ doṣaṁ mitra-drohe ca pātakam ||38||

kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum |

kula-kṣaya-kṛtaṁ doṣaṁ prapaśyadbhir janārdana ||39||

kula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ |

dharme naṣṭe kulaṁ kṛtsnam adharmo ’bhibhavaty uta ||40||

adharmābhibhavāt kṛṣṇa praduṣyanti kula-striyaḥ |

strīṣu duṣṭāsu vārṣṇeya jāyate varṇa-saṅkaraḥ ||41||

saṅkaro narakāyaiva kula-ghnānāṁ kulasya ca |

patanti pitaro hy eṣāṁ lupta-piṇḍodaka-kriyāḥ ||42||

doṣair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ |

utsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ ||43||

utsanna-kula-dharmāṇāṁ manuṣyāṇāṁ janārdana |

narake niyataṁ vāso bhavatīty anuśuśruma ||44||

aho bata mahat pāpaṁ kartuṁ vyavasitā vayam |

yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥ ||45||

yadi mām apratīkāram aśastraṁ śastra-pāṇayaḥ |

dhārtarāṣṭrā raṇe hanyus tan me kṣema-taraṁ bhavet ||46||

sañjaya uvāca

evam uktvārjunaḥ saṅkhye rathopastha upāviśat |

visṛjya sa-śaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ  ||47||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

arjunavisādayogo nâma prathamo›dhyayah Il1 I|

Chapter Two : Sankhya Yōgā #

sañjaya uvāca

taṁ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam |

viṣīdantam idaṁ vākyam uvāca madhusūdanaḥ ||1||

śrī-bhagavān uvāca

kutas tvā kaśmalam idaṁ viṣame samupasthitam |

anārya-juṣṭam asvargyam akīrti-karam arjuna ||2||

klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate |

kṣudraṁ hṛdaya-daurbalyaṁ tyaktvottiṣṭha paran-tapa ||3||

arjuna uvāca

kathaṁ bhīṣmam ahaṁ saṅkhye droṇaṁ ca madhusūdana |

iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana ||4||

gurūn ahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣyam apīha  loke |

hatvārtha-kāmāṁs tu gurūn  ihaiva bhuñjīya bhogān rudhira pradigdhān ||5||

na caitad vidmaḥ kataran no  garīyo yad vā jayema yadi vā no  jayeyuḥ |

yān eva hatvā na jijīviṣāmas te ’vasthitāḥ pramukhe  dhārtarāṣṭrāḥ ||6|

kārpaṇya-doṣopahata svabhāvaḥ pṛcchāmi tvāṁ dharma sammūḍha-cetāḥ  |

yac chreyaḥ syān niścitaṁ brūhi  tan me śiṣyas te ’haṁ śādhi māṁ tvāṁ  prapannam || 7 ||

na hi prapaśyāmi mamāpanudyād yac chokam ucchoṣaṇam  indriyāṇām |

avāpya bhūmāv asapatnam  ṛddhaṁ rājyaṁ surāṇām api cādhipatyam || 8 ||

sañjaya uvāca

evam uktvā hṛṣīkeśaṁ guḍākeśaḥ paran-tapaḥ |

na yotsya iti govindam uktvā tūṣṇīṁ babhūva ha ||9||

tam uvāca hṛṣīkeśaḥ prahasann iva bhārata |

senayor ubhayor madhye viṣīdantam idaṁ vacaḥ || 10||

śrī-bhagavān uvāca

aśocyān anvaśocas tvaṁ prajñā-vādāṁś ca bhāṣase |

gatāsūn agatāsūṁś ca nānuśocanti paṇḍitāḥ || 11 ||

na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ |

na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param || 12 ||

dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā |

tathā dehāntara-prāptir dhīras tatra na muhyati || 13 ||

mātrā-sparśās tu kaunteya śītoṣṇa-sukha-duḥkha-dāḥ |

āgamāpāyino ’nityās tāṁs titikṣasva bhārata || 14 ||

yaṁ hi na vyathayanty ete puruṣaṁ puruṣarṣabha |

sama-duḥkha-sukhaṁ dhīraṁ so ’mṛtatvāya kalpate || 15 ||

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |

ubhayor api dṛṣṭo ’ntas tv anayos tattva-darśibhiḥ || 16 ||

avināśi tu tad viddhi yena sarvam idaṁ tatam |

vināśam avyayasyāsya na kaścit kartum arhati || 17 ||

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |

anāśino ’prameyasya tasmād yudhyasva bhārata || 18 ||

ya enaṁ vetti hantāraṁ yaś cainaṁ manyate hatam |

ubhau tau na vijānīto nāyaṁ hanti na hanyate || 19 ||

na jāyate mriyate vā kadācin nāyaṁ bhūtvā bhavitā vā na  bhūyaḥ |

ajo nityaḥ śāśvato ’yaṁ purāṇo na hanyate hanyamāne śarīre || 20 ||

vedāvināśinaṁ nityaṁ ya enam ajam avyayam |

kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam || 21 ||

vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi |

tathā śarīrāṇi vihāya jīrṇāny anyāni saṁyāti navāni dehī || 22 ||

nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ |

na cainaṁ kledayanty āpo na śoṣayati mārutaḥ || 23 ||

acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca |

nityaḥ sarva-gataḥ sthāṇur acalo ’yaṁ sanātanaḥ || 24 ||

avyakto ’yam acintyo ’yam avikāryo ’yam ucyate |

tasmād evaṁ viditvainaṁ nānuśocitum arhasi || 25 ||

atha cainaṁ nitya-jātaṁ nityaṁ vā manyase |

mṛtam tathāpi tvaṁ mahā-bāho nainaṁ śocitum arhasi || 26 ||

jātasya hi dhruvo mṛtyur dhruvaṁ janma mṛtasya ca |

tasmād aparihārye ’rthe na tvaṁ śocitum arhasi || 27 ||

avyaktādīni bhūtāni vyakta-madhyāni bhārata |

avyakta-nidhanāny eva tatra kā paridevanā || 28 ||

āścarya-vat paśyati kaścid  enam āścarya-vad vadati tathaiva  cānyaḥ |

āścarya-vac cainam anyaḥ  śṛṇoti śrutvāpy enaṁ veda na caiva  kaścit || 29 ||

dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata |

tasmāt sarvāṇi bhūtāni na tvaṁ śocitum arhasi || 30 ||

sva-dharmam api cāvekṣya na vikampitum arhasi |

dharmyād dhi yuddhāc chreyo  ’nyat kṣatriyasya na vidyate || 31 ||

yadṛcchayā copapannaṁ svarga-dvāram apāvṛtam |

sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam || 32 ||

atha cet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi |

tataḥ sva-dharmaṁ kīrtiṁ ca hitvā pāpam avāpsyasi || 33 ||

akīrtiṁ cāpi bhūtāni kathayiṣyanti te ’vyayām |

sambhāvitasya cākīrtir maraṇād atiricyate || 34 ||

bhayād raṇād uparataṁ maṁsyante tvāṁ mahā-rathāḥ |

yeṣāṁ ca tvaṁ bahu-mato bhūtvā yāsyasi lāghavam || 35 ||

avācya-vādāṁś ca bahūn vadiṣyanti tavāhitāḥ |

nindantas tava sāmarthyaṁ tato duḥkha-taraṁ nu kim || 36 ||

hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm |

tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ  || 37 ||

sukha-duḥkhe same kṛtvā lābhālābhau jayājayau |

tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi || 38 ||

eṣā te ’bhihitā sāṅkhye buddhir yoge tv imāṁ śṛṇu |

buddhyā yukto yayā pārtha karma-bandhaṁ prahāsyasi || 39 ||

nehābhikrama-nāśo ’sti pratyavāyo na vidyate |

sv-alpam apy asya dharmasya trāyate mahato bhayāt || 40 ||

vyavasāyātmikā buddhir ekeha kuru-nandana |

bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām || 41 ||

yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ |

veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ || 42 ||

kāmātmānaḥ svarga-parā janma-karma-phala-pradām |

kriyā-viśeṣa-bahulāṁ bhogaiśvarya-gatiṁ prati || 43 ||

bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām |

vyavasāyātmikā buddhiḥ samādhau na vidhīyate || 44 ||

trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna |

nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān || 45 ||

yāvān artha uda-pāne sarvataḥ samplutodake |

tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ || 46 ||

karmaṇy evādhikāras te mā phaleṣu kadācana |

mā karma-phala-hetur bhūr mā te saṅgo ’stv akarmaṇi || 47 ||

yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya |

siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate  || 48 ||

dūreṇa hy avaraṁ karma buddhi-yogād dhanañ-jaya |

buddhau śaranam anviccha kṛpaṇāḥ phala-hetavaḥ  || 49 ||

buddhi-yukto jahātīha ubhe sukṛta-duṣkṛte |

tasmād yogāya yujyasva yogaḥ karmasu kauśalam || 50 ||

karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣiṇaḥ |

janma-bandha-vinirmuktāḥ padaṁ gacchanty anāmayam || 51 ||

yadā te moha-kalilaṁ buddhir vyatitariṣyati |

tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca || 52 ||

śruti-vipratipannā te yadā sthāsyati niścalā |

samādhāv acalā buddhis tadā yogam avāpsyasi || 53 ||

arjuna uvāca

sthita-prajñasya kā bhāṣā samādhi-sthasya keśava |

sthita-dhīḥ kiṁ prabhāṣeta kim āsīta vrajeta kim || 54 ||

śrī-bhagavān uvāca

prajahāti yadā kāmān sarvān pārtha mano-gatān |

ātmany evātmanā tuṣṭaḥ sthita-prajñas tadocyate || 55 ||

duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ |

vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate  || 56 ||

yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham |

nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || 57 ||

yadā saṁharate cāyaṁ kūrmo ’ṅgānīva sarvaśaḥ |

indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā  || 58 ||

viṣayā vinivartante nirāhārasya dehinaḥ |

rasa-varjaṁ raso ’py asya  paraṁ dṛṣṭvā nivartate || 59 ||

yatato hy api kaunteya puruṣasya vipaścitaḥ |

indriyāṇi pramāthīni haranti prasabhaṁ manaḥ || 60 ||

tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ |

vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā  || 61 ||

dhyāyato viṣayān puṁsaḥ saṅgas teṣūpajāyate |

saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate || 62 ||

krodhād bhavati sammohaḥ sammohāt smṛti-vibhramaḥ |

smṛti-bhraṁśād buddhi-nāśo buddhi-nāśāt praṇaśyati || 63 ||

rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran |

ātma-vaśyair vidheyātmā prasādam adhigacchati || 64 ||

prasāde sarva-duḥkhānāṁ hānir asyopajāyate |

prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate || 65 ||

nāsti buddhir ayuktasya na cāyuktasya bhāvanā |

na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham || 66 ||

indriyāṇāṁ hi caratāṁ yan mano ’nuvidhīyate |

tad asya harati prajñāṁ vāyur nāvam ivāmbhasi || 67 ||

tasmād yasya mahā-bāho nigṛhītāni sarvaśaḥ |

indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā || 68 ||

yā niśā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī |

yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ || 69 ||

āpūryamāṇam acala-pratiṣṭhaṁ samudram āpaḥ praviśanti  yadvat |

tadvat kāmā yaṁ praviśanti sarve sa śāntim āpnoti na kāma-kāmī || 70 ||

vihāya kāmān yaḥ sarvān pumāṁś carati niḥspṛhaḥ |

nirmamo nirahaṅkāraḥ sa śāntim adhigacchati || 71 ||

eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati |

sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛcchati  || 72 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

sānkhyayogo nâma dvithiyo›dhyayah Il2 I|

Chapter Three: Karma-yōgā #

arjuna uvāca

jyāyasī cet karmaṇas te matā buddhir janārdana |

tat kiṁ karmaṇi ghore māṁ niyojayasi keśava  || 1 ||

vyāmiśreṇeva vākyena buddhiṁ mohayasīva me |

tad ekaṁ vada niścitya yena śreyo ’ham āpnuyām || 2 ||

śrī-bhagavān uvāca

loke ’smin dvi-vidhā niṣṭhā purā proktā mayānagha |

jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām || 3 ||

na karmaṇām anārambhān naiṣkarmyaṁ puruṣo ’śnute |

na ca sannyasanād eva siddhiṁ samadhigacchati || 4 ||

na hi kaścit kṣaṇam api jātu tiṣṭhaty akarma-kṛt |

kāryate hy avaśaḥ karma sarvaḥ prakṛti-jair guṇaiḥ || 5 ||

karmendriyāṇi saṁyamya ya āste manasā smaran |

indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate || 6 ||

yas tv indriyāṇi manasā niyamyārabhate ’rjuna |

karmendriyaiḥ karma-yogam asaktaḥ sa viśiṣyate || 7 ||

niyataṁ kuru karma tvaṁ karma jyāyo hy akarmaṇaḥ |

śarīra-yātrāpi ca te na prasidhyed akarmaṇaḥ || 8 ||

yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ |

tad-arthaṁ karma kaunteya mukta-saṅgaḥ samācara || 9 ||

saha-yajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |

anena prasaviṣyadhvam eṣa vo ’stv iṣṭa-kāma-dhuk || 10 ||

devān bhāvayatānena te devā bhāvayantu vaḥ |

parasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha || 11 ||

iṣṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ |

tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ || 12 ||

yajña-śiṣṭāśinaḥ santo mucyante sarva-kilbiṣaiḥ |

bhuñjate te tv aghaṁ pāpā ye pacanty ātma-kāraṇāt || 13 ||

annād bhavanti bhūtāni parjanyād anna-sambhavaḥ |

yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ || 14 ||

karma brahmodbhavaṁ viddhi brahmākṣara-samudbhavam |

tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣṭhitam || 15 ||

evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ |

aghāyur indriyārāmo moghaṁ pārtha sa jīvati || 16

yas tv ātma-ratir eva syād ātma-tṛptaś ca mānavaḥ |

ātmany eva ca santuṣṭas tasya kāryaṁ na vidyate || 17 ||

naiva tasya kṛtenārtho nākṛteneha kaścana |

na cāsya sarva-bhūteṣu kaścid artha-vyapāśrayaḥ || 18 ||

tasmād asaktaḥ satataṁ kāryaṁ karma samācara |

asakto hy ācaran karma param āpnoti pūruṣaḥ || 19 ||

karmaṇaiva hi saṁsiddhim āsthitā janakādayaḥ |

loka-saṅgraham evāpi sampaśyan kartum arhasi || 20 ||

yad yad ācarati śreṣṭhas tat tad evetaro janaḥ |

sa yat pramāṇaṁ kurute lokas tad anuvartate || 21 ||

na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana |

nānavāptam avāptavyaṁ varta eva ca karmaṇi || 22 ||

yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ |

mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 23 ||

utsīdeyur ime lokā na kuryāṁ karma ced aham |

saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ || 24 ||

saktāḥ karmaṇy avidvāṁso yathā kurvanti bhārata |

kuryād vidvāṁs tathāsaktaś cikīrṣur loka-saṅgraham || 25 ||

na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām |

joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran || 26 ||

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |

ahaṅkāra-vimūḍhātmā kartāham iti manyate || 27 ||

tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ |

guṇā guṇeṣu vartanta iti matvā na sajjate || 28 ||

prakṛter guṇa-sammūḍhāḥ sajjante guṇa-karmasu |

tān akṛtsna-vido mandān kṛtsna-vin na vicālayet || 29 ||

mayi sarvāṇi karmāṇi sannyasyādhyātma-cetasā |

nirāśīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ || 30 ||

ye me matam idaṁ nityam anutiṣṭhanti mānavāḥ |

śraddhāvanto ’nasūyanto mucyante te ’pi karmabhiḥ || 31 ||

ye tv etad abhyasūyanto nānutiṣṭhanti me matam |

sarva-jñāna-vimūḍhāṁs tān viddhi naṣṭān acetasaḥ || 32 ||

sadṛśaṁ ceṣṭate svasyāḥ prakṛter jñānavān api |

prakṛtiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati || 33 ||

indriyasyendriyasyārthe rāga-dveṣau vyavasthitau |

tayor na vaśam āgacchet tau hy asya paripanthinau || 34 ||

śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt |

sva-dharme nidhanaṁ śreyaḥ para-dharmo bhayāvahaḥ || 35 ||

arjuna uvāca

atha kena prayukto ’yaṁ pāpaṁ carati pūruṣaḥ |

anicchann api vārṣṇeya balād iva niyojitaḥ || 36 ||

śrī-bhagavān uvāca

kāma eṣa krodha eṣa rajo-guṇa-samudbhavaḥ |

mahāśano mahā-pāpmā viddhy enam iha vairiṇam || 37 ||

dhūmenāvriyate vahnir yathādarśo malena ca |

yatholbenāvṛto garbhas tathā tenedam āvṛtam || 38 ||

āvṛtaṁ jñānam etena jñānino nitya-vairiṇā |

kāma-rūpeṇa kaunteya duṣpūreṇānalena ca || 39 ||

indriyāṇi mano buddhir asyādhiṣṭhānam ucyate |

etair vimohayaty eṣa jñānam āvṛtya dehinam || 40 ||

tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha |

pāpmānaṁ prajahi hy enaṁ jñāna-vijñāna-nāśanam || 41 ||

indriyāṇi parāṇy āhur indriyebhyaḥ paraṁ manaḥ |

manasas tu parā buddhir yo buddheḥ paratas tu saḥ || 42 ||

evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānam ātmanā |

jahi śatruṁ mahā-bāho kāma-rūpaṁ durāsadam  || 43 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

karmayōgō nâma trtiyo›dhyayah Il3 I|

Chapter Four: Jñāna-Karma-Sanyāsa Yōgā #

śrī-bhagavān uvāca

imaṁ vivasvate yogaṁ proktavān aham avyayam |

vivasvān manave prāha manur ikṣvākave ’bravīt || 1 ||

evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ |

sa kāleneha mahatā yogo naṣṭaḥ paran-tapa || 2 ||

sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ |

bhakto ’si me sakhā ceti rahasyaṁ hy etad uttamam || 3 ||

arjuna uvāca

aparaṁ bhavato janma paraṁ janma vivasvataḥ |

katham etad vijānīyāṁ tvam ādau proktavān iti || 4 ||

śrī-bhagavān uvāca

bahūni me vyatītāni janmāni tava cārjuna |

tāny ahaṁ veda sarvāṇi na tvaṁ vettha paran-tapa || 5 ||

ajo ’pi sann avyayātmā bhūtānām īśvaro ’pi san |

prakṛtiṁ svām adhiṣṭhāya sambhavāmy ātma-māyayā || 6 ||

yadā yadā hi dharmasya glānir bhavati bhārata |

abhyutthānam adharmasya tadātmānaṁ sṛjāmy aham || 7 ||

paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām |

dharma-saṁsthāpanārthāya sambhavāmi yuge yuge || 8 ||

janma karma ca me divyam evaṁ yo vetti tattvataḥ |

tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna || 9 ||

vīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ |

bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ || 10 ||

ye yathā māṁ prapadyante tāṁs tathaiva bhajāmy aham |

mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ || 11 ||

kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ |

kṣipraṁ hi mānuṣe loke siddhir bhavati karma-jā || 12 ||

cātur-varṇyaṁ mayā sṛṣṭaṁ guṇa-karma-vibhāgaśaḥ |

tasya kartāram api māṁ viddhy akartāram avyayam || 13 ||

na māṁ karmāṇi limpanti na me karma-phale spṛhā |

iti māṁ yo ’bhijānāti karmabhir na sa badhyate || 14 ||

evaṁ jñātvā kṛtaṁ karma pūrvair api mumukṣubhiḥ |

kuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrva-taraṁ kṛtam || 15 ||

kiṁ karma kim akarmeti kavayo ’py atra mohitāḥ |

tat te karma pravakṣyāmi yaj jñātvā mokṣyase ’śubhāt || 16 ||

karmaṇo hy api boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ |

akarmaṇaś ca boddhavyaṁ gahanā karmaṇo gatiḥ || 17 ||

karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ |

sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsna-karma-kṛt || 18 ||

yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ |

jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ || 19 ||

tyaktvā karma-phalāsaṅgaṁ nitya-tṛpto nirāśrayaḥ |

karmaṇy abhipravṛtto ’pi naiva kiñcit karoti saḥ || 20 ||

nirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ |

śārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣam || 21 ||

yadṛcchā-lābha-santuṣṭo dvandvātīto vimatsaraḥ |

samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate || 22 ||

gata-saṅgasya muktasya jñānāvasthita-cetasaḥ |

yajñāyācarataḥ karma samagraṁ pravilīyate || 23 ||

brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam |

brahmaiva tena gantavyaṁ brahma-karma-samādhinā || 24 ||

daivam evāpare yajñaṁ yoginaḥ paryupāsate |

brahmāgnāv apare yajñaṁ yajñenaivopajuhvati || 25 ||

śrotrādīnīndriyāṇy anye saṁyamāgniṣu juhvati |

śabdādīn viṣayān anya indriyāgniṣu juhvati || 26 ||

sarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare |

ātma-saṁyama-yogāgnau juhvati jñāna-dīpite || 27 ||

dravya-yajñās tapo-yajñā yoga-yajñās tathāpare |

svādhyāya-jñāna-yajñāś ca yatayaḥ saṁśita-vratāḥ || 28 ||

apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare |

prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ || 29 ||

apare niyatāhārāḥ prāṇān prāṇeṣu juhvati |

sarve ’py ete yajña-vido yajña-kṣapita-kalmaṣāḥ || 30 ||

yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam |

nāyaṁ loko ’sty ayajñasya kuto ’nyaḥ kuru-sattama || 31 ||

evaṁ bahu-vidhā yajñā vitatā brahmaṇo mukhe |

karma-jān viddhi tān sarvān evaṁ jñātvā vimokṣyase || 32 ||

śreyān dravya-mayād yajñāj jñāna-yajñaḥ paran-tapa |

sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate || 33 ||

tad viddhi praṇipātena paripraśnena sevayā |

upadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ || 34 ||

yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍava |

yena bhūtāny aśeṣāṇi drakṣyasy ātmany atho mayi || 35 ||

api ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛt-tamaḥ |

sarvaṁ jñāna-plavenaiva vṛjinaṁ santariṣyasi || 36 ||

yathaidhāṁsi samiddho ’gnir bhasma-sāt kurute ’rjuna |

jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā || 37 ||

na hi jñānena sadṛśaṁ pavitram iha vidyate |

tat svayaṁ yoga-saṁsiddhaḥ kālenātmani vindati || 38 ||

śraddhāvāḻ labhate jñānaṁ tat-paraḥ saṁyatendriyaḥ |

jñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati || 39 ||

ajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati |

nāyaṁ loko ’sti na paro na sukhaṁ saṁśayātmanaḥ || 40 ||

yoga-sannyasta-karmāṇaṁ jñāna-sañchinna-saṁśayam |

ātmavantaṁ na karmāṇi nibadhnanti dhanañ-jaya || 41 ||

tasmād ajñāna-sambhūtaṁ hṛt-sthaṁ jñānāsinātmanaḥ |

chittvainaṁ saṁśayaṁ yogam ātiṣṭhottiṣṭha bhārata || 42 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

jñānakarmasannyāsayogo nâma chaturthō›dhyayah Il4 I|

Chapter Five: Karma-Sanyāsa Yōgā #

arjuna uvāca

sannyāsaṁ karmaṇāṁ kṛṣṇa punar yogaṁ ca śaṁsasi |

yac chreya etayor ekaṁ tan me brūhi su-niścitam || 1 ||

śrī-bhagavān uvāca

sannyāsaḥ karma-yogaś ca niḥśreyasa-karāv ubhau |

tayos tu karma-sannyāsāt karma-yogo viśiṣyate || 2 ||

jñeyaḥ sa nitya-sannyāsī yo na dveṣṭi na kāṅkṣati |

nirdvandvo hi mahā-bāho sukhaṁ bandhāt pramucyate || 3 ||

sāṅkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ |

ekam apy āsthitaḥ samyag ubhayor vindate phalam || 4 ||

yat sāṅkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate |

ekaṁ sāṅkhyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati || 5 ||

sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ |

yoga-yukto munir brahma na cireṇādhigacchati || 6 ||

yoga-yukto viśuddhātmā vijitātmā jitendriyaḥ |

sarva-bhūtātma-bhūtātmā kurvann api na lipyate || 7 ||

naiva kiñcit karomīti yukto manyeta tattva-vit |

paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan || 8 ||

pralapan visṛjan gṛhṇann unmiṣan nimiṣann api |

indriyāṇīndriyārtheṣu vartanta iti dhārayan || 9 ||

brahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ |

lipyate na sa pāpena padma-patram ivāmbhasā || 10 ||

kāyena manasā buddhyā kevalair indriyair api

yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śuddhaye || 11 ||

yuktaḥ karma-phalaṁ tyaktvā śāntim āpnoti naiṣṭhikīm |

ayuktaḥ kāma-kāreṇa phale sakto nibadhyate || 12 ||

sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśī |

nava-dvāre pure dehī naiva kurvan na kārayan || 13 ||

na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ |

na karma-phala-saṁyogaṁ svabhāvas tu pravartate || 14 ||

nādatte kasyacit pāpaṁ na caiva sukṛtaṁ vibhuḥ |

ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ || 15 ||

jñānena tu tad ajñānaṁ yeṣāṁ nāśitam ātmanaḥ |

teṣām āditya-vaj jñānaṁ prakāśayati tat param || 16 ||

tad-buddhayas tad-ātmānas tan-niṣṭhās tat-parāyaṇāḥ |

gacchanty apunar-āvṛttiṁ jñāna-nirdhūta-kalmaṣāḥ || 17 ||

vidyā-vinaya-sampanne brāhmaṇe gavi hastini |

śuni caiva śva-pāke ca paṇḍitāḥ sama-darśinaḥ || 18 ||

ihaiva tair jitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ |

nirdoṣaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ || 19 ||

na prahṛṣyet priyaṁ prāpya nodvijet prāpya cāpriyam |

sthira-buddhir asammūḍho brahma-vid brahmaṇi sthitaḥ || 20 ||

bāhya-sparśeṣv asaktātmā vindaty ātmani yat sukham |

sa brahma-yoga-yuktātmā sukham akṣayam aśnute || 21 ||

ye hi saṁsparśa-jā bhogā duḥkha-yonaya eva te |

ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ || 22 ||

śaknotīhaiva yaḥ soḍhuṁ prāk śarīra-vimokṣaṇāt |

kāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ || 23 ||

yo ’ntaḥ-sukho ’ntar-ārāmas tathāntar-jyotir eva yaḥ |

sa yogī brahma-nirvāṇaṁ brahma-bhūto ’dhigacchati || 24 ||

labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ |

chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ || 25 ||

kāma-krodha-vimuktānāṁ yatīnāṁ yata-cetasām |

abhito brahma-nirvāṇaṁ vartate viditātmanām || 26 ||

sparśān kṛtvā bahir bāhyāṁś cakṣuś caivāntare bhruvoḥ |

prāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau || 27

yatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ |

vigatecchā-bhaya-krodho yaḥ sadā mukta eva saḥ || 28 ||

bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśvaram |

suhṛdaṁ sarva-bhūtānāṁ jñātvā māṁ śāntim ṛcchati || 29 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

karmasannyāsayogo nâma pañchamō›dhyāyah Il5 I|

Chapter Six: ĀtmaSaṃyama Yōgā #

śrī-bhagavān uvāca

anāśritaḥ karma-phalaṁ kāryaṁ karma karoti yaḥ |

sa sannyāsī ca yogī ca na niragnir na cākriyaḥ || 1 ||

yaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava |

na hy asannyasta-saṅkalpo yogī bhavati kaścana || 2 ||

ārurukṣor muner yogaṁ karma kāraṇam ucyate |

yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate || 3 ||

yadā hi nendriyārtheṣu na karmasv anuṣajjate |

sarva-saṅkalpa-sannyāsī yogārūḍhas tadocyate || 4 ||

uddhared ātmanātmānaṁ nātmānam avasādayet |

ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ || 5 ||

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ |

anātmanas tu śatrutve vartetātmaiva śatru-vat || 6 ||

jitātmanaḥ praśāntasya paramātmā samāhitaḥ |

śītoṣṇa-sukha-duḥkheṣu tathā mānāpamānayoḥ || 7 ||

jñāna-vijñāna-tṛptātmā kūṭa-stho vijitendriyaḥ |

yukta ity ucyate yogī sama-loṣṭrāśma-kāñcanaḥ || 8 ||

suhṛn-mitrāry-udāsīna madhyastha-dveṣya-bandhuṣu |

sādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate || 9 ||

yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ |

ekākī yata-cittātmā nirāśīr aparigrahaḥ || 10 ||

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ |

nāty-ucchritaṁ nāti-nīcaṁ cailājina-kuśottaram || 11 ||

tatraikāgraṁ manaḥ kṛtvā yata-cittendriya-kriyaḥ |

upaviśyāsane yuñjyād yogam ātma-viśuddhaye || 12 ||

samaṁ kāya-śiro-grīvaṁ dhārayann acalaṁ sthiraḥ |

samprekṣya nāsikāgraṁ svaṁ diśaś cānavalokayan || 13 ||

praśāntātmā vigata-bhīr brahmacāri-vrate sthitaḥ |

manaḥ saṁyamya mac-citto yukta āsīta mat-paraḥ || 14 ||

yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ |

śāntiṁ nirvāṇa-paramāṁ mat-saṁsthām adhigacchati || 15 ||

nāty-aśnatas tu yogo ’sti na caikāntam anaśnataḥ |

na cāti-svapna-śīlasya jāgrato naiva cārjuna || 16 ||

yuktāhāra-vihārasya yukta-ceṣṭasya karmasu |

yukta-svapnāvabodhasya yogo bhavati duḥkha-hā || 17 ||

yadā viniyataṁ cittam ātmany evāvatiṣṭhate |

nispṛhaḥ sarva-kāmebhyo yukta ity ucyate tadā || 18 ||

yathā dīpo nivāta-stho neṅgate sopamā smṛtā |

yogino yata-cittasya yuñjato yogam ātmanaḥ || 19 ||

yatroparamate cittaṁ niruddhaṁ yoga-sevayā |

yatra caivātmanātmānaṁ paśyann ātmani tuṣyati || 20 ||

sukham ātyantikaṁ yat tad buddhi-grāhyam atīndriyam |

vetti yatra na caivāyaṁ sthitaś calati tattvataḥ || 21 ||

yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ |

yasmin sthito na duḥkhena guruṇāpi vicālyate || 22 ||

taṁ vidyād duḥkha-saṁyoga viyogaṁ yoga-saṁjñitam |

sa niścayena yoktavyo yogo ’nirviṇṇa-cetasā || 23 ||

saṅkalpa-prabhavān kāmāṁs tyaktvā sarvān aśeṣataḥ |

manasaivendriya-grāmaṁ viniyamya samantataḥ || 24 ||

śanaiḥ śanair uparamed buddhyā dhṛti-gṛhītayā |

ātma-saṁsthaṁ manaḥ kṛtvā na kiñcid api cintayet || 25 ||

yato yato niścalati manaś cañcalam asthiram |

tatas tato niyamyaitad ātmany eva vaśaṁ nayet || 26 ||

praśānta-manasaṁ hy enaṁ yoginaṁ sukham uttamam |

upaiti śānta-rajasaṁ brahma-bhūtam akalmaṣam || 27 ||

yuñjann evaṁ sadātmānaṁ yogī vigata-kalmaṣaḥ |

sukhena brahma-saṁsparśam atyantaṁ sukham aśnute || 28 ||

sarva-bhūta-stham ātmānaṁ sarva-bhūtāni cātmani |

īkṣate yoga-yuktātmā sarvatra sama-darśanaḥ || 29 ||

yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati |

tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati || 30 ||

sarva-bhūta-sthitaṁ yo māṁ bhajaty ekatvam āsthitaḥ |

sarvathā vartamāno ’pi sa yogī mayi vartate || 31 ||

ātmaupamyena sarvatra samaṁ paśyati yo ’rjuna |

sukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ || 32 ||

arjuna uvāca

yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana |

etasyāhaṁ na paśyāmi cañcalatvāt sthitiṁ sthirām || 33 ||

cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham |

tasyāhaṁ nigrahaṁ manye vāyor iva su-duṣkaram || 34 ||

śrī-bhagavān uvāca

asaṁśayaṁ mahā-bāho mano durnigrahaṁ calam |

abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate || 35 ||

asaṁyatātmanā yogo duṣprāpa iti me matiḥ |

vaśyātmanā tu yatatā śakyo ’vāptum upāyataḥ || 36 ||

arjuna uvāca

ayatiḥ śraddhayopeto yogāc calita-mānasaḥ |

aprāpya yoga-saṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati || 37 ||

kaccin nobhaya-vibhraṣṭaś chinnābhram iva naśyati |

apratiṣṭho mahā-bāho vimūḍho brahmaṇaḥ pathi || 38 ||

etan me saṁśayaṁ kṛṣṇa chettum arhasy aśeṣataḥ |

tvad-anyaḥ saṁśayasyāsya chettā na hy upapadyate || 39 ||

śrī-bhagavān uvāca

pārtha naiveha nāmutra vināśas tasya vidyate |

na hi kalyāṇa-kṛt kaścid durgatiṁ tāta gacchati || 40 ||

prāpya puṇya-kṛtāṁ lokān uṣitvā śāśvatīḥ samāḥ |

śucīnāṁ śrīmatāṁ gehe yoga-bhraṣṭo ’bhijāyate || 41 ||

atha vā yoginām eva kule bhavati dhīmatām |

etad dhi durlabha-taraṁ loke janma yad īdṛśam || 42 ||

tatra taṁ buddhi-saṁyogaṁ labhate paurva-dehikam |

yatate ca tato bhūyaḥ saṁsiddhau kuru-nandana || 43 ||

pūrvābhyāsena tenaiva hriyate hy avaśo ’pi saḥ |

jijñāsur api yogasya śabda-brahmātivartate || 44 ||

prayatnād yatamānas tu yogī saṁśuddha-kilbiṣaḥ |

aneka-janma-saṁsiddhas tato yāti parāṁ gatim || 45 ||

tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ |

karmibhyaś cādhiko yogī tasmād yogī bhavārjuna || 46 ||

yoginām api sarveṣāṁ mad-gatenāntar-ātmanā |

śraddhāvān bhajate yo māṁ sa me yukta-tamo mataḥ || 47 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

ātmasaṃyamayōgō nâma ṣaṣṭhō›dhyāyah Il6 I|

Chapter Seven: Jñana-Vijñāna Yōgā #

śrī-bhagavān uvāca

mayy āsakta-manāḥ pārtha yogaṁ yuñjan mad-āśrayaḥ |

asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu || 1 ||

jñānaṁ te ’haṁ sa-vijñānam idaṁ vakṣyāmy aśeṣataḥ |

yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate || 2 ||

manuṣyāṇāṁ sahasreṣu kaścid yatati siddhaye |

yatatām api siddhānāṁ kaścin māṁ vetti tattvataḥ || 3 ||

bhūmir āpo ’nalo vāyuḥ khaṁ mano buddhir eva ca |

ahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā || 4 ||

apareyam itas tv anyāṁ prakṛtiṁ viddhi me parām |

jīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate jagat || 5 ||

etad-yonīni bhūtāni sarvāṇīty upadhāraya |

ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā || 6 ||

mattaḥ parataraṁ nānyat kiñcid asti dhanañ-jaya |

mayi sarvam idaṁ protaṁ sūtre maṇi-gaṇā iva || 7 ||

raso ’ham apsu kaunteya prabhāsmi śaśi-sūryayoḥ |

praṇavaḥ sarva-vedeṣu śabdaḥ khe pauruṣaṁ nṛṣu || 8 ||

puṇyo gandhaḥ pṛthivyāṁ ca tejaś cāsmi vibhāvasau |

jīvanaṁ sarva-bhūteṣu tapaś cāsmi tapasviṣu || 9 ||

bījaṁ māṁ sarva-bhūtānāṁ viddhi pārtha sanātanam |

buddhir buddhimatām asmi tejas tejasvinām aham || 10 ||

balaṁ balavatāṁ cāhaṁ kāma-rāga-vivarjitam |

dharmāviruddho bhūteṣu kāmo ’smi bharatarṣabha || 11 ||

ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye |

matta eveti tān viddhi na tv ahaṁ teṣu te mayi || 12 ||

tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat |

mohitaṁ nābhijānāti mām ebhyaḥ param avyayam || 13 ||

daivī hy eṣā guṇa-mayī mama māyā duratyayā |

mām eva ye prapadyante māyām etāṁ taranti te || 14 ||

na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ |

māyayāpahṛta-jñānā āsuraṁ bhāvam āśritāḥ || 15 ||

catur-vidhā bhajante māṁ janāḥ su-kṛtino ’rjuna |

ārto jijñāsur arthārthī jñānī ca bharatarṣabha || 16 ||

teṣāṁ jñānī nitya-yukta eka-bhaktir viśiṣyate |

priyo hi jñānino ’tyartham ahaṁ sa ca mama priyaḥ || 17 ||

udārāḥ sarva evaite jñānī tv ātmaiva me matam |

āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim || 18 ||

bahūnāṁ janmanām ante jñānavān māṁ prapadyate |

vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ || 19 ||

kāmais tais tair hṛta-jñānāḥ prapadyante ’nya-devatāḥ |

taṁ taṁ niyamam āsthāya prakṛtyā niyatāḥ svayā || 20 ||

yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati |

tasya tasyācalāṁ śraddhāṁ tām eva vidadhāmy aham || 21 ||

sa tayā śraddhayā yuktas tasyārādhanam īhate |

labhate ca tataḥ kāmān mayaiva vihitān hi tān || 22 ||

antavat tu phalaṁ teṣāṁ tad bhavaty alpa-medhasām |

devān deva-yajo yānti mad-bhaktā yānti mām api || 23 ||

avyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ |

paraṁ bhāvam ajānanto mamāvyayam anuttamam || 24 ||

nāhaṁ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ |

mūḍho ’yaṁ nābhijānāti loko mām ajam avyayam || 25 ||

vedāhaṁ samatītāni vartamānāni cārjuna |

bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana || 26 ||

icchā-dveṣa-samutthena dvandva-mohena bhārata |

sarva-bhūtāni sammohaṁ sarge yānti paran-tapa || 27 ||

yeṣāṁ tv anta-gataṁ pāpaṁ janānāṁ puṇya-karmaṇām |

te dvandva-moha-nirmuktā bhajante māṁ dṛḍha-vratāḥ || 28 ||

jarā-maraṇa-mokṣāya mām āśritya yatanti ye |

te brahma tad viduḥ kṛtsnam adhyātmaṁ karma cākhilam || 29 ||

sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye |

viduḥ prayāṇa-kāle ’pi ca māṁ te vidur yukta-cetasaḥ ||  30 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

jñanavijñānayōgō nāma ṣaptamo›dhyāyah Il 7 I|

Chapter Eight: Akṣara-Brahma Yōgā #

arjuna uvāca

kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama |

adhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate || 1 ||

adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana |

prayāṇa-kāle ca kathaṁ jñeyo ’si niyatātmabhiḥ || 2 ||

śrī-bhagavān uvāca

akṣaraṁ brahma paramaṁ svabhāvo ’dhyātmam ucyate |

bhūta-bhāvodbhava-karo visargaḥ karma-saṁjñitaḥ || 3 ||

adhibhūtaṁ kṣaro bhāvaḥ puruṣaś cādhidaivatam |

adhiyajño ’ham evātra dehe deha-bhṛtāṁ vara || 4 ||

anta-kāle ca mām eva smaran muktvā kalevaram |

yaḥ prayāti sa mad-bhāvaṁ yāti nāsty atra saṁśayaḥ || 5 ||

yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram |

taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ || 6 ||

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca |

mayy arpita-mano-buddhir mām evaiṣyasy asaṁśayaḥ || 7 ||

abhyāsa-yoga-yuktena cetasā nānya-gāminā |

paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan || 8 ||

kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared  yaḥ |

sarvasya dhātāram acintya rūpam āditya-varṇaṁ tamasaḥ parastāt || 9 ||

prayāṇa-kāle manasācalena bhaktyā yukto yoga-balena  caiva |

bhruvor madhye prāṇam āveśya  samyak sa taṁ paraṁ puruṣam upaiti divyam || 10 ||

yad akṣaraṁ veda-vido vadanti viśanti yad yatayo vīta-rāgāḥ |

yad icchanto brahma-caryaṁ  caranti tat te padaṁ saṅgraheṇa  pravakṣye || 11 ||

sarva-dvārāṇi saṁyamya mano hṛdi nirudhya ca |

mūrdhny ādhāyātmanaḥ  prāṇam āsthito yoga-dhāraṇām || 12 ||

oṁ ity ekākṣaraṁ brahma vyāharan mām anusmaran |

yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim || 13

ananya-cetāḥ satataṁ yo māṁ smarati nityaśaḥ |

tasyāhaṁ su-labhaḥ pārtha nitya-yuktasya yoginaḥ || 14 ||

mām upetya punar janma duḥkhālayam aśāśvatam |

nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ || 15 ||

ā-brahma-bhuvanāl lokāḥ punar āvartino ’rjuna |

mām upetya tu kaunteya punar janma na vidyate || 16 ||

sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ |

rātriṁ yuga-sahasrāntāṁ te ’ho-rātra-vido janāḥ || 17 ||

avyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame |

rātry-āgame pralīyante tatraivāvyakta-saṁjñake || 18 ||

bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate |

rātry-āgame ’vaśaḥ pārtha prabhavaty ahar-āgame || 19 ||

paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ |

yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati || 20 ||

avyakto ’kṣara ity uktas tam āhuḥ paramāṁ gatim |

yaṁ prāpya na nivartante tad dhāma paramaṁ mama || 21 ||

puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā |

yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam || 22 ||

yatra kāle tv anāvṛttim āvṛttiṁ caiva yoginaḥ |

prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha || 23 ||

agnir jyotir ahaḥ śuklaḥ ṣaṇ-māsā uttarāyaṇam |

tatra prayātā gacchanti brahma brahma-vido janāḥ || 24 ||

dhūmo rātris tathā kṛṣṇaḥ ṣaṇ-māsā dakṣiṇāyanam |

tatra cāndramasaṁ jyotir yogī prāpya nivartate || 25 ||

śukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate |

ekayā yāty anāvṛttim anyayāvartate punaḥ || 26 ||

naite sṛtī pārtha jānan yogī muhyati kaścana |

tasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna || 27 ||

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yat puṇya-phalaṁ  pradiṣṭam |

atyeti tat sarvam idaṁ viditvā yogī paraṁ sthānam upaiti  cādyam  || 28 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

akṣarabrahmayōgō nāma āṣṭamō›dhyāyah Il 8 I|

Chapter Nine: Rājavidyā Rājaguhya Yōgā #

śrī-bhagavān uvāca

idaṁ tu te guhya-tamaṁ pravakṣyāmy anasūyave |

jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase ’śubhāt || 1 ||

rāja-vidyā rāja-guhyaṁ pavitram idam uttamam |

pratyakṣāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam || 2 ||

aśraddadhānāḥ puruṣā dharmasyāsya paran-tapa |

aprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani || 3 ||

mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā |

mat-sthāni sarva-bhūtāni na cāhaṁ teṣv avasthitaḥ || 4 ||

na ca mat-sthāni bhūtāni paśya me yogam aiśvaram |

bhūta-bhṛn na ca bhūta-stho mamātmā bhūta-bhāvanaḥ || 5 ||

yathākāśa-sthito nityaṁ vāyuḥ sarvatra-go mahān |

tathā sarvāṇi bhūtāni mat-sthānīty upadhāraya || 6 ||

sarva-bhūtāni kaunteya prakṛtiṁ yānti māmikām |

kalpa-kṣaye punas tāni kalpādau visṛjāmy aham || 7 ||

prakṛtiṁ svām avaṣṭabhya visṛjāmi punaḥ punaḥ |

bhūta-grāmam imaṁ kṛtsnam avaśaṁ prakṛter vaśāt || 8 ||

na ca māṁ tāni karmāṇi nibadhnanti dhanañ-jaya |

udāsīna-vad āsīnam asaktaṁ teṣu karmasu || 9 ||

mayādhyakṣeṇa prakṛtiḥ sūyate sa-carācaram |

hetunānena kaunteya jagad viparivartate || 10 ||

avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam |

paraṁ bhāvam ajānanto mama bhūta-maheśvaram || 11 ||

moghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ |

rākṣasīm āsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ || 12 ||

mahātmānas tu māṁ pārtha daivīṁ prakṛtim āśritāḥ |

bhajanty ananya-manaso jñātvā bhūtādim avyayam || 13 ||

satataṁ kīrtayanto māṁ yatantaś ca dṛḍha-vratāḥ |

namasyantaś ca māṁ bhaktyā nitya-yuktā upāsate || 14 ||

jñāna-yajñena cāpy anye yajanto mām upāsate |

ekatvena pṛthaktvena bahudhā viśvato-mukham || 15 ||

ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣadham |

mantro ’ham aham evājyam aham agnir ahaṁ hutam || 16 ||

pitāham asya jagato mātā dhātā pitāmahaḥ |

vedyaṁ pavitram oṁ-kāra ṛk sāma yajur eva ca || 17 ||

gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt |

prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyayam || 18 ||

tapāmy aham ahaṁ varṣaṁ nigṛhṇāmy utsṛjāmi ca |

amṛtaṁ caiva mṛtyuś ca sad asac cāham arjuna || 19 ||

trai-vidyā māṁ soma-pāḥ pūta pāpā yajñair iṣṭvā svar-gatiṁ  prārthayante | te puṇyam āsādya surendra lokam aśnanti divyān divi deva bhogān || 20 ||

te taṁ bhuktvā svarga-lokaṁ  viśālaṁ kṣīṇe puṇye martya-lokaṁ viśanti | evaṁ trayī-dharmam anuprapannā gatāgataṁ kāma-kāmā labhante || 21 ||

ananyāś cintayanto māṁ ye janāḥ paryupāsate |

teṣāṁ nityābhiyuktānāṁ yoga-kṣemaṁ vahāmy aham || 22 ||

ye ’py anya-devatā-bhaktā yajante śraddhayānvitāḥ |

te ’pi mām eva kaunteya yajanty avidhi-pūrvakam || 23 ||

ahaṁ hi sarva-yajñānāṁ bhoktā ca prabhur eva ca |

na tu mām abhijānanti tattvenātaś cyavanti te || 24 ||

yānti deva-vratā devān pitṝn yānti pitṛ-vratāḥ |

bhūtāni yānti bhūtejyā yānti mad-yājino ’pi mām || 25 ||

patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati |

tad ahaṁ bhakty-upahṛtam aśnāmi prayatātmanaḥ || 26 ||

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat |

yat tapasyasi kaunteya tat kuruṣva mad-arpaṇam || 27 ||

śubhāśubha-phalair evaṁ mokṣyase karma-bandhanaiḥ |

sannyāsa-yoga-yuktātmā vimukto mām upaiṣyasi || 28 ||

samo ’haṁ sarva-bhūteṣu na me dveṣyo ’sti na priyaḥ |

ye bhajanti tu māṁ bhaktyā mayi te teṣu cāpy aham || 29 ||

api cet su-durācāro bhajate mām ananya-bhāk |

sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ || 30 ||

kṣipraṁ bhavati dharmātmā śaśvac-chāntiṁ nigacchati |

kaunteya pratijānīhi na me bhaktaḥ praṇaśyati || 31 ||

māṁ hi pārtha vyapāśritya ye ’pi syuḥ pāpa-yonayaḥ |

striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatim || 32 ||

kiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā |

anityam asukhaṁ lokam imaṁ prāpya bhajasva mām || 33 ||

man-manā bhava mad-bhakto mad-yājī māṁ namaskuru |

mām evaiṣyasi yuktvaivam ātmānaṁ mat-parāyaṇaḥ  || 34 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

rājavidyārājaguhyayōgō nāma navamō›dhyāyah Il 9 I|

Chapter Ten: Vibūti Yōgāḥ #

śrī-bhagavān uvāca

bhūya eva mahā-bāho śṛṇu me paramaṁ vacaḥ |

yat te ’haṁ prīyamāṇāya vakṣyāmi hita-kāmyayā || 1 ||

na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣayaḥ |

aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ || 2 ||

yo mām ajam anādiṁ ca vetti loka-maheśvaram |

asammūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate || 3 ||

buddhir jñānam asammohaḥ kṣamā satyaṁ damaḥ śamaḥ |

sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ cābhayam eva ca || 4 ||

ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo ’yaśaḥ |

bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ || 5 ||

maharṣayaḥ sapta pūrve catvāro manavas tathā |

mad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ || 6 ||

etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ |

so ’vikalpena yogena yujyate nātra saṁśayaḥ || 7 ||

ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate |

iti matvā bhajante māṁ budhā bhāva-samanvitāḥ || 8 ||

mac-cittā mad-gata-prāṇā bodhayantaḥ parasparam |

kathayantaś ca māṁ nityaṁ tuṣyanti ca ramanti ca || 9 ||

teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam |

dadāmi buddhi-yogaṁ taṁ yena mām upayānti te || 10 ||

teṣām evānukampārtham aham ajñāna-jaṁ tamaḥ |

nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā || 11 ||

arjuna uvāca

paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān |

puruṣaṁ śāśvataṁ divyam ādi-devam ajaṁ vibhum || 12 ||

āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā |

asito devalo vyāsaḥ svayaṁ caiva bravīṣi me || 13 ||

sarvam etad ṛtaṁ manye yan māṁ vadasi keśava |

na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ || 14 ||

svayam evātmanātmānaṁ vettha tvaṁ puruṣottama |

bhūta-bhāvana bhūteśa deva-deva jagat-pate || 15 ||

vaktum arhasy aśeṣeṇa divyā hy ātma-vibhūtayaḥ |

yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi || 16 ||

kathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan |

keṣu keṣu ca bhāveṣu cintyo ’si bhagavan mayā || 17 ||

vistareṇātmano yogaṁ vibhūtiṁ ca janārdana |

bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me ’mṛtam || 18 ||

śrī-bhagavān uvāca

hanta te kathayiṣyāmi divyā hy ātma-vibhūtayaḥ |

prādhānyataḥ kuru-śreṣṭha nāsty anto vistarasya me || 19 ||

aham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ |

aham ādiś ca madhyaṁ ca bhūtānām anta eva ca || 20 ||

ādityānām ahaṁ viṣṇur jyotiṣāṁ ravir aṁśumān |

marīcir marutām asmi nakṣatrāṇām ahaṁ śaśī || 21 ||

vedānāṁ sāma-vedo ’smi devānām asmi vāsavaḥ |

indriyāṇāṁ manaś cāsmi bhūtānām asmi cetanā || 22 ||

rudrāṇāṁ śaṅkaraś cāsmi vitteśo yakṣa-rakṣasām |

vasūnāṁ pāvakaś cāsmi meruḥ śikhariṇām aham || 23 ||

purodhasāṁ ca mukhyaṁ māṁ viddhi pārtha bṛhaspatim |

senānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ || 24 ||

maharṣīṇāṁ bhṛgur ahaṁ girām asmy ekam akṣaram |

yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ || 25 ||

aśvatthaḥ sarva-vṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ |

gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ || 26 ||

uccaiḥśravasam aśvānāṁ viddhi mām amṛtodbhavam |

airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam || 27 ||

āyudhānām ahaṁ vajraṁ dhenūnām asmi kāma-dhuk |

prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ || 28 ||

anantaś cāsmi nāgānāṁ varuṇo yādasām aham |

pitṝṇām aryamā cāsmi yamaḥ saṁyamatām aham || 29 ||

prahlādaś cāsmi daityānāṁ kālaḥ kalayatām aham |

mṛgāṇāṁ ca mṛgendro ’haṁ vainateyaś ca pakṣiṇām || 30 ||

pavanaḥ pavatām asmi rāmaḥ śastra-bhṛtām aham |

jhaṣāṇāṁ makaraś cāsmi srotasām asmi jāhnavī || 31 ||

sargāṇām ādir antaś ca madhyaṁ caivāham arjuna |

adhyātma-vidyā vidyānāṁ vādaḥ pravadatām aham || 32 ||

akṣarāṇām a-kāro ’smi dvandvaḥ sāmāsikasya ca |

aham evākṣayaḥ kālo dhātāhaṁ viśvato-mukhaḥ || 33 ||

mṛtyuḥ sarva-haraś cāham udbhavaś ca bhaviṣyatām |

kīrtiḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣamā || 34 ||

bṛhat-sāma tathā sāmnāṁ gāyatrī chandasām |

aham mārga-śīrṣo ’ham ṛtūnāṁ kusumākaraḥ || 35 ||

dyūtaṁ chalayatām asmi tejas tejasvinām aham |

jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām aham || 36 ||

vṛṣṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañ-jayaḥ |

munīnām apy ahaṁ vyāsaḥ kavīnām uśanā kaviḥ || 37 ||

daṇḍo damayatām asmi nītir asmi jigīṣatām |

maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham || 38 ||

yac cāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna |

na tad asti vinā yat syān mayā bhūtaṁ carācaram || 39 ||

nānto ’sti mama divyānāṁ vibhūtīnāṁ paran-tapa |

eṣa tūddeśataḥ prokto vibhūter vistaro mayā || 40 ||

yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā |

tat tad evāvagaccha tvaṁ mama tejo-’ṁśa-sambhavam || 41 ||

atha vā bahunaitena kiṁ jñātena tavārjuna |

viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat  || 42 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

vibūtiyōgō nāma daśamō›dhyāyah Il 10 I|

Chapter Eleven: Viśvarūpadarśana Yōgāḥ #

arjuna uvāca

mad-anugrahāya paramaṁ guhyam adhyātma-saṁjñitam |

yat tvayoktaṁ vacas tena moho ’yaṁ vigato mama || 1 ||

bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā |

tvattaḥ kamala-patrākṣa māhātmyam api cāvyayam || 2 ||

evam etad yathāttha tvam ātmānaṁ parameśvara |

draṣṭum icchāmi te rūpam aiśvaraṁ puruṣottama || 3 ||

manyase yadi tac chakyaṁ mayā draṣṭum iti prabho |

yogeśvara tato me tvaṁ darśayātmānam avyayam || 4 ||

śrī-bhagavān uvāca

paśya me pārtha rūpāṇi śataśo ’tha sahasraśaḥ |

nānā-vidhāni divyāni nānā-varṇākṛtīni ca || 5 ||

paśyādityān vasūn rudrān aśvinau marutas tathā |

bahūny adṛṣṭa-pūrvāṇi paśyāścaryāṇi bhārata || 6 ||

ihaika-sthaṁ jagat kṛtsnaṁ paśyādya sa-carācaram |

mama dehe guḍākeśa yac cānyad draṣṭum icchasi || 7 ||

na tu māṁ śakyase draṣṭum anenaiva sva-cakṣuṣā |

divyaṁ dadāmi te cakṣuḥ paśya me yogam aiśvaram || 8 ||

sañjaya uvāca

evam uktvā tato rājan mahā-yogeśvaro hariḥ |

darśayām āsa pārthāya paramaṁ rūpam aiśvaram || 9 ||

aneka-vaktra-nayanam anekādbhuta-darśanam |

aneka-divyābharaṇaṁ divyānekodyatāyudham || 10

divya-mālyāmbara-dharaṁ divya-gandhānulepanam |

sarvāścarya-mayaṁ devam anantaṁ viśvato-mukham || 11 ||

divi sūrya-sahasrasya bhaved yugapad utthitā |

yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ || 12 ||

tatraika-sthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā |

apaśyad deva-devasya śarīre pāṇḍavas tadā || 13 ||

tataḥ sa vismayāviṣṭo hṛṣṭa-romā dhanañ-jayaḥ |

praṇamya śirasā devaṁ kṛtāñjalir abhāṣata || 14 ||

arjuna uvāca

paśyāmi devāṁs tava deva dehe sarvāṁs tathā bhūta-viśeṣa saṅghān |

brahmāṇam īśaṁ kamalāsana stham ṛṣīṁś ca sarvān uragāṁś ca  divyān || 15 ||

aneka-bāhūdara-vaktra-netraṁ paśyāmi tvāṁ sarvato ’nanta rūpam |

nāntaṁ na madhyaṁ na punas  tavādiṁ paśyāmi viśveśvara viśva-rūpa || 16 ||

kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejo-rāśiṁ sarvato dīptimantam |

paśyāmi tvāṁ durnirīkṣyaṁ  samantād dīptānalārka-dyutim aprameyam || 17 ||

tvam akṣaraṁ paramaṁ veditavyaṁ tvam asya viśvasya paraṁ nidhānam |

tvam avyayaḥ śāśvata-dharma goptā sanātanas tvaṁ puruṣo mato me || 18 ||

anādi-madhyāntam ananta vīryam ananta-bāhuṁ śaśi-sūrya netram |

paśyāmi tvāṁ dīpta-hutāśa vaktraṁ sva-tejasā viśvam idaṁ tapantam || 19 ||

dyāv ā-pṛthivyor idam antaraṁ  hi vyāptaṁ tvayaikena diśaś ca  sarvāḥ |

dṛṣṭvādbhutaṁ rūpam ugraṁ  tavedaṁ loka-trayaṁ pravyathitaṁ  mahātman || 20 ||

amī hi tvāṁ sura-saṅghā viśanti kecid bhītāḥ prāñjalayo gṛṇanti |

svastīty uktvā maharṣi-siddha saṅghāḥ stuvanti tvāṁ stutibhiḥ  puṣkalābhiḥ || 21||

rudrādityā vasavo ye ca sādhyā viśve ’śvinau marutaś coṣmapāś  ca |

gandharva-yakṣāsura-siddha saṅghā vīkṣante tvāṁ vismitāś caiva  sarve || 22 ||

rūpaṁ mahat te bahu-vaktra netraṁ mahā-bāho bahu-bāhūru pādam |

bahūdaraṁ bahu-daṁṣṭrā karālaṁ dṛṣṭvā lokāḥ pravyathitās  tathāham || 23 ||

nabhaḥ-spṛśaṁ dīptam aneka varṇaṁ vyāttānanaṁ dīpta-viśāla netram |

dṛṣṭvā hi tvāṁ pravyathitāntar ātmā dhṛtiṁ na vindāmi śamaṁ ca  viṣṇo || 24 ||

daṁṣṭrā-karālāni ca te mukhāni dṛṣṭvaiva kālānala-sannibhāni |

diśo na jāne na labhe ca śarma prasīda deveśa jagan-nivāsa || 25 ||

amī ca tvāṁ dhṛtarāṣṭrasya  putrāḥ sarve sahaivāvani-pāla saṅghaiḥ |

bhīṣmo droṇaḥ sūta-putras  tathāsau sahāsmadīyair api yodha mukhyaiḥ || 26 ||

vaktrāṇi te tvaramāṇā viśanti daṁṣṭrā-karālāni bhayānakāni |

kecid vilagnā daśanāntareṣu sandṛśyante cūrṇitair uttamāṅgaiḥ || 27 ||

yathā nadīnāṁ bahavo ’mbu vegāḥ samudram evābhimukhā  dravanti |

tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti || 28 ||

yathā pradīptaṁ jvalanaṁ  pataṅgā viśanti nāśāya samṛddha-vegāḥ |

tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha vegāḥ || 29 ||

lelihyase grasamānaḥ samantāl lokān samagrān vadanair  jvaladbhiḥ |

tejobhir āpūrya jagat samagraṁ bhāsas tavogrāḥ pratapanti  viṣṇo || 30 ||

ākhyāhi me ko bhavān ugra rūpo namo ’stu te deva-vara prasīda |

vijñātum icchāmi bhavantam  ādyaṁ na hi prajānāmi tava pravṛttim || 31 ||

śrī-bhagavān uvāca

kālo ’smi loka-kṣaya-kṛt  pravṛddho lokān samāhartum iha pravṛttaḥ |

ṛte ’pi tvāṁ na bhaviṣyanti  sarve ye ’vasthitāḥ praty-anīkeṣu  yodhāḥ || 32 ||

tasmāt tvam uttiṣṭha yaśo  labhasva jitvā śatrūn bhuṅkṣva rājyaṁ  samṛddham |mayaivaite nihatāḥ pūrvam eva nimitta-mātraṁ bhava savya sācin || 33 ||

droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca karṇaṁ tathānyān api yodha vīrān |

mayā hatāṁs tvaṁ jahi mā  vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān || 34 ||

sañjaya uvāca

etac chrutvā vacanaṁ  keśavasya kṛtāñjalir vepamānaḥ kirīṭī |

namaskṛtvā bhūya evāha  kṛṣṇaṁ sa-gadgadaṁ bhīta-bhītaḥ  praṇamya || 35 ||

arjuna uvāca

sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate ca |

rakṣāṁsi bhītāni diśo dravanti sarve namasyanti ca siddha saṅghāḥ || 36 ||

kasmāc ca te na nameran  mahātman garīyase brahmaṇo ’py ādi kartre |

ananta deveśa jagan-nivāsa tvam akṣaraṁ sad-asat tat  paraṁ yat || 37 ||

tvam ādi-devaḥ puruṣaḥ purāṇas tvam asya viśvasya paraṁ  nidhānam |

vettāsi vedyaṁ ca paraṁ ca  dhāma tvayā tataṁ viśvam ananta-rūpa || 38 ||

vāyur yamo ’gnir varuṇaḥ  śaśāṅkaḥ prajāpatis tvaṁ prapitāmahaś  ca |

namo namas te ’stu sahasra kṛtvaḥ punaś ca bhūyo ’pi namo namas  te || 39 ||

namaḥ purastād atha pṛṣṭhatas  te namo ’stu te sarvata eva sarva|

ananta-vīryāmita-vikramas  tvaṁ sarvaṁ samāpnoṣi tato ’si  sarvaḥ || 40 ||

sakheti matvā prasabhaṁ yad  uktaṁ he kṛṣṇa he yādava he sakheti

ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi || 41 ||

yac cāvahāsārtham asat-kṛto ’si vihāra-śayyāsana-bhojaneṣu |

eko ’tha vāpy acyuta tat samakṣaṁ tat kṣāmaye tvām aham aprameyam || 42 ||

pitāsi lokasya carācarasya tvam asya pūjyaś ca gurur  garīyān |

na tvat-samo ’sty abhyadhikaḥ  kuto ’nyo loka-traye ’py apratima prabhāva || 43 ||

tasmāt praṇamya praṇidhāya  kāyaṁ prasādaye tvām aham īśam  īḍyam |

piteva putrasya sakheva  sakhyuḥ priyaḥ priyāyārhasi deva  soḍhum || 44 ||

adṛṣṭa-pūrvaṁ hṛṣito ’smi  dṛṣṭvā bhayena ca pravyathitaṁ mano  me |

tad eva me darśaya deva rūpaṁ prasīda deveśa jagan-nivāsa || 45 ||

kirīṭinaṁ gadinaṁ cakra hastam icchāmi tvāṁ draṣṭum ahaṁ  tathaiva |

tenaiva rūpeṇa catur-bhujena sahasra-bāho bhava viśva mūrte || 46 ||

śrī-bhagavān uvāca

mayā prasannena tavārjunedaṁ rūpaṁ paraṁ darśitam ātma yogāt |

tejo-mayaṁ viśvam anantam  ādyaṁ yan me tvad anyena na dṛṣṭa pūrvam || 47 ||

na veda-yajñādhyayanair na  dānair na ca kriyābhir na tapobhir  ugraiḥ |

evaṁ-rūpaḥ śakya ahaṁ nṛ-loke draṣṭuṁ tvad anyena kuru pravīra || 48 ||

mā te vyathā mā ca vimūḍha bhāvo dṛṣṭvā rūpaṁ ghoram īdṛṅ  mamedam

vyapeta-bhīḥ prīta-manāḥ  punas tvaṁ tad eva me rūpam idaṁ  prapaśya || 49 ||

sañjaya uvāca

ity arjunaṁ vāsudevas tathoktvā svakaṁ rūpaṁ darśayām āsa  bhūyaḥ |

āśvāsayām āsa ca bhītam enaṁ bhūtvā punaḥ saumya-vapur  mahātmā || 50 ||

arjuna uvāca

dṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana |

idānīm asmi saṁvṛttaḥ sa-cetāḥ prakṛtiṁ gataḥ || 51 ||

śrī-bhagavān uvāca

su-durdarśam idaṁ rūpaṁ dṛṣṭavān asi yan mama |

devā apy asya rūpasya nityaṁ darśana-kāṅkṣiṇaḥ || 52 ||

nāhaṁ vedair na tapasā na dānena na cejyayā |

śakya evaṁ-vidho draṣṭuṁ dṛṣṭavān asi māṁ yathā || 53 ||

bhaktyā tv ananyayā śakya aham evaṁ-vidho ’rjuna |

jñātuṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca paran-tapa || 54 ||

mat-karma-kṛn mat-paramo mad-bhaktaḥ saṅga-varjitaḥ |

nirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava || 55 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

viśvarūpadarśanayōgō nāma ikādaśō›dhyāyah Il 11 I|

Chapter Twelve: Bhaktiyōgaḥ #

arjuna uvāca

evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate |

ye cāpy akṣaram avyaktaṁ teṣāṁ ke yoga-vittamāḥ || 1 ||

śrī-bhagavān uvāca

mayy āveśya mano ye māṁ nitya-yuktā upāsate |

śraddhayā parayopetās te me yukta-tamā matāḥ || 2 ||

ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate |

sarvatra-gam acintyaṁ ca kūṭa-stham acalaṁ dhruvam || 3 ||

sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ |

te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ || 4 ||

kleśo ’dhika-taras teṣām avyaktāsakta-cetasām |

avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate || 5 ||

ye tu sarvāṇi karmāṇi mayi sannyasya mat-parāḥ |

ananyenaiva yogena māṁ dhyāyanta upāsate || 6 ||

teṣām ahaṁ samuddhartā mṛtyu-saṁsāra-sāgarāt |

bhavāmi na cirāt pārtha mayy āveśita-cetasām || 7 ||

mayy eva mana ādhatsva mayi buddhiṁ niveśaya |

nivasiṣyasi mayy eva ata ūrdhvaṁ na saṁśayaḥ || 8 ||

atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram |

abhyāsa-yogena tato mām icchāptuṁ dhanañ-jaya || 9 ||

abhyāse ’py asamartho ’si mat-karma-paramo bhava |

mad-artham api karmāṇi kurvan siddhim avāpsyasi || 10 ||

athaitad apy aśakto ’si kartuṁ mad-yogam āśritaḥ |

sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān || 11 ||

śreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśiṣyate |

dhyānāt karma-phala-tyāgas tyāgāc chāntir anantaram || 12 ||

adveṣṭā sarva-bhūtānāṁ maitraḥ karuṇa eva ca |

nirmamo nirahaṅkāraḥ sama-duḥkha-sukhaḥ kṣamī || 13 ||

santuṣṭaḥ satataṁ yogī yatātmā dṛḍha-niścayaḥ |

mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ || 14 ||

yasmān nodvijate loko lokān nodvijate ca yaḥ |

harṣāmarṣa-bhayodvegair mukto yaḥ sa ca me priyaḥ || 15 ||

anapekṣaḥ śucir dakṣa udāsīno gata-vyathaḥ |

sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ || 16 ||

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati |

śubhāśubha-parityāgī bhaktimān yaḥ sa me priyaḥ || 17 ||

samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ |

śītoṣṇa-sukha-duḥkheṣu samaḥ saṅga-vivarjitaḥ || 18 ||

tulya-nindā-stutir maunī santuṣṭo yena kenacit

aniketaḥ sthira-matir bhaktimān me priyo naraḥ || 19 ||

ye tu dharmāmṛtam idaṁ yathoktaṁ paryupāsate |

śraddadhānā mat-paramā bhaktās te ’tīva me priyāḥ || 20 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

bhaktiyōgō nāma dvādaśō›dhyāyah Il 12 I|

Chapter Thirteen: Kṣetrakṣetrajñavibhāgayōgaḥ #

arjuna uvāca

prakṛtiṁ puruṣaṁ caiva kṣetraṁ kṣetra-jñam eva ca |

etad veditum icchāmi jñānaṁ jñeyaṁ ca keśava || 1 ||

śrī-bhagavān uvāca

idaṁ śarīraṁ kaunteya kṣetram ity abhidhīyate |

etad yo vetti taṁ prāhuḥ kṣetra-jña iti tad-vidaḥ || 2 ||

kṣetra-jñaṁ cāpi māṁ viddhi sarva-kṣetreṣu bhārata |

kṣetra-kṣetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama || 3 ||

tat kṣetraṁ yac ca yādṛk ca yad-vikāri yataś ca yat |

sa ca yo yat-prabhāvaś ca tat samāsena me śṛṇu || 4 ||

ṛṣibhir bahudhā gītaṁ chandobhir vividhaiḥ pṛthak |

brahma-sūtra-padaiś caiva hetumadbhir viniścitaiḥ || 5 ||

mahā-bhūtāny ahaṅkāro buddhir avyaktam eva ca |

indriyāṇi daśaikaṁ ca pañca cendriya-gocarāḥ || 6 ||

icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaś cetanā dhṛtiḥ |

etat kṣetraṁ samāsena sa-vikāram udāhṛtam || 7 ||

amānitvam adambhitvam ahiṁsā kṣāntir ārjavam |

ācāryopāsanaṁ śaucaṁ sthairyam ātma-vinigrahaḥ || 8 ||

indriyārtheṣu vairāgyam anahaṅkāra eva ca |

janma-mṛtyu-jarā-vyādhi duḥkha-doṣānudarśanam || 9 ||

asaktir anabhiṣvaṅgaḥ putra-dāra-gṛhādiṣu |

nityaṁ ca sama-cittatvam iṣṭāniṣṭopapattiṣu || 10 ||

mayi cānanya-yogena bhaktir avyabhicāriṇī |

vivikta-deśa-sevitvam aratir jana-saṁsadi || 11 ||

adhyātma-jñāna-nityatvaṁ tattva-jñānārtha-darśanam |

etaj jñānam iti proktam ajñānaṁ yad ato ’nyathā || 12 ||

jñeyaṁ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute |

anādi mat-paraṁ brahma na sat tan nāsad ucyate || 13 ||

sarvataḥ pāṇi-pādaṁ tat sarvato ’kṣi-śiro-mukham |

sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati || 14 ||

sarvendriya-guṇābhāsaṁ sarvendriya-vivarjitam |

asaktaṁ sarva-bhṛc caiva nirguṇaṁ guṇa-bhoktṛ ca || 15 ||

bahir antaś ca bhūtānām acaraṁ caram eva ca |

sūkṣmatvāt tad avijñeyaṁ dūra-sthaṁ cāntike ca tat || 16 ||

avibhaktaṁ ca bhūteṣu vibhaktam iva ca sthitam |

bhūta-bhartṛ ca taj jñeyaṁ grasiṣṇu prabhaviṣṇu ca || 17 ||

jyotiṣām api taj jyotis tamasaḥ param ucyate |

jñānaṁ jñeyaṁ jñāna-gamyaṁ hṛdi sarvasya viṣṭhitam || 18 ||

iti kṣetraṁ tathā jñānaṁ jñeyaṁ coktaṁ samāsataḥ |

mad-bhakta etad vijñāya mad-bhāvāyopapadyate || 19 ||

prakṛtiṁ puruṣaṁ caiva viddhy anādī ubhāv api |

vikārāṁś ca guṇāṁś caiva viddhi prakṛti-sambhavān || 20 ||

kārya-kāraṇa-kartṛtve hetuḥ prakṛtir ucyate |

puruṣaḥ sukha-duḥkhānāṁ bhoktṛtve hetur ucyate || 21 ||

puruṣaḥ prakṛti-stho hi bhuṅkte prakṛti-jān guṇān |

kāraṇaṁ guṇa-saṅgo ’sya sad-asad-yoni-janmasu || 22 ||

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ |

paramātmeti cāpy ukto dehe ’smin puruṣaḥ paraḥ || 23 ||

ya evaṁ vetti puruṣaṁ prakṛtiṁ ca guṇaiḥ saha |

sarvathā vartamāno ’pi na sa bhūyo ’bhijāyate || 24 ||

dhyānenātmani paśyanti kecid ātmānam ātmanā |

anye sāṅkhyena yogena karma-yogena cāpare || 25 ||

anye tv evam ajānantaḥ śrutvānyebhya upāsate |

te ’pi cātitaranty eva mṛtyuṁ śruti-parāyaṇāḥ || 26 ||

yāvat sañjāyate kiñcit sattvaṁ sthāvara-jaṅgamam |

kṣetra-kṣetrajña-saṁyogāt tad viddhi bharatarṣabha || 27 ||

samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram |

vinaśyatsv avinaśyantaṁ yaḥ paśyati sa paśyati || 28 ||

samaṁ paśyan hi sarvatra samavasthitam īśvaram |

na hinasty ātmanātmānaṁ tato yāti parāṁ gatim || 29 ||

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |

yaḥ paśyati tathātmānam akartāraṁ sa paśyati || 30 ||

yadā bhūta-pṛthag-bhāvam eka-stham anupaśyati |

tata eva ca vistāraṁ brahma sampadyate tadā || 31 ||

anāditvān nirguṇatvāt paramātmāyam avyayaḥ |

śarīra-stho ’pi kaunteya na karoti na lipyate || 32 ||

yathā sarva-gataṁ saukṣmyād ākāśaṁ nopalipyate |

sarvatrāvasthito dehe tathātmā nopalipyate || 33 ||

yathā prakāśayaty ekaḥ kṛtsnaṁ lokam imaṁ raviḥ |

kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata || 34 ||

kṣetra-kṣetrajñayor evam antaraṁ jñāna-cakṣuṣā |

bhūta-prakṛti-mokṣaṁ ca ye vidur yānti te param || 35 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

kṣetrakṣetrajñavibhāgayōgō nāma trayōdaśō›dhyāyah Il 13 I|

Chapter Fourteen: Guṇatrayavibhāgayōgaḥ #

śrī-bhagavān uvāca

paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānam uttamam |

yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ || 1 ||

idaṁ jñānam upāśritya mama sādharmyam āgatāḥ |

sarge ’pi nopajāyante pralaye na vyathanti ca || 2 ||

mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham |

sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata || 3 ||

sarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ |

tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā || 4 ||

sattvaṁ rajas tama iti guṇāḥ prakṛti-sambhavāḥ |

nibadhnanti mahā-bāho dehe dehinam avyayam || 5 ||

tatra sattvaṁ nirmalatvāt prakāśakam anāmayam |

sukha-saṅgena badhnāti jñāna-saṅgena cānagha || 6 ||

rajo rāgātmakaṁ viddhi tṛṣṇā-saṅga-samudbhavam |

tan nibadhnāti kaunteya karma-saṅgena dehinam || 7 ||

tamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehinām |

pramādālasya-nidrābhis tan nibadhnāti bhārata || 8 ||

sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata |

jñānam āvṛtya tu tamaḥ pramāde sañjayaty uta || 9 ||

rajas tamaś cābhibhūya sattvaṁ bhavati bhārata |

rajaḥ sattvaṁ tamaś caiva tamaḥ sattvaṁ rajas tathā || 10 ||

sarva-dvāreṣu dehe ’smin prakāśa upajāyate |

jñānaṁ yadā tadā vidyād vivṛddhaṁ sattvam ity uta || 11 ||

lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā |

rajasy etāni jāyante vivṛddhe bharatarṣabha || 12 ||

aprakāśo ’pravṛttiś ca pramādo moha eva ca |

tamasy etāni jāyante vivṛddhe kuru-nandana || 13 ||

yadā sattve pravṛddhe tu pralayaṁ yāti deha-bhṛt |

tadottama-vidāṁ lokān amalān pratipadyate || 14 ||

rajasi pralayaṁ gatvā karma-saṅgiṣu jāyate |

tathā pralīnas tamasi mūḍha-yoniṣu jāyate || 15 ||

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam |

rajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam || 16 ||

sattvāt sañjāyate jñānaṁ rajaso lobha eva ca |

pramāda-mohau tamaso bhavato ’jñānam eva ca || 17 ||

ūrdhvaṁ gacchanti sattva-sthā madhye tiṣṭhanti |

rājasāḥ jaghanya-guṇa-vṛtti-sthā adho gacchanti tāmasāḥ || 18 ||

nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati |

guṇebhyaś ca paraṁ vetti mad-bhāvaṁ so ’dhigacchati || 19 ||

guṇān etān atītya trīn dehī deha-samudbhavān |

janma-mṛtyu-jarā-duḥkhair vimukto ’mṛtam aśnute || 20 ||

arjuna uvāca

kair liṅgais trīn guṇān etān atīto bhavati prabho |

kim-ācāraḥ kathaṁ caitāṁs trīn guṇān ativartate || 21 ||

śrī-bhagavān uvāca

prakāśaṁ ca pravṛttiṁ ca moham eva ca pāṇḍava |

na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati || 22 ||

udāsīna-vad āsīno guṇair yo na vicālyate |

guṇā vartanta ity evaṁ yo ’vatiṣṭhati neṅgate || 23 ||

sama-duḥkha-sukhaḥ sva-sthaḥ sama-loṣṭāśma-kāñcanaḥ |

tulya-priyāpriyo dhīras tulya-nindātma-saṁstutiḥ || 24 ||

mānāpamānayos tulyas tulyo mitrāri-pakṣayoḥ |

sarvārambha-parityāgī guṇātītaḥ sa ucyate || 25 ||

māṁ ca yo ’vyabhicāreṇa bhakti-yogena sevate |

sa guṇān samatītyaitān brahma-bhūyāya kalpate || 26 ||

brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca |

śāśvatasya ca dharmasya sukhasyaikāntikasya ca || 27 ||

 om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

guṇatrayavibhāgayōgō nāma chaturdaśō›dhyāyah Il 14 I|

Chapter Fifteen: puruṣōttamagayōgaḥ #

śrī-bhagavān uvāca

ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam |

chandāṁsi yasya parṇāni yas taṁ veda sa veda-vit || 1 ||

adhaś cordhvaṁ prasṛtās tasya  śākhā guṇa-pravṛddhā viṣaya-pravālāḥ |

adhaś ca mūlāny anusantatāni karmānubandhīni manuṣya-loke || 2 ||

na rūpam asyeha  tathopalabhyate nānto na cādir na ca sampratiṣṭhā |

aśvattham enaṁ su-virūḍha mūlam asaṅga-śastreṇa dṛḍhena  chittvā || 3 ||

tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti  bhūyaḥ |

tam eva cādyaṁ puruṣaṁ  prapadye yataḥ pravṛttiḥ prasṛtā purāṇī || 4 ||

nirmāna-mohā jita-saṅga-doṣā adhyātma-nityā vinivṛtta-kāmāḥ |

dvandvair vimuktāḥ sukha duḥkha-saṁjñair gacchanty amūḍhāḥ padam  avyayaṁ tat || 5 ||

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ |

yad gatvā na nivartante tad dhāma paramaṁ mama || 6 ||

mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ |

manaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati || 7 ||

śarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ |

gṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt || 8 ||

śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca |

adhiṣṭhāya manaś cāyaṁ viṣayān upasevate || 9 ||

utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam |

vimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ || 10 ||

yatanto yoginaś cainaṁ paśyanty ātmany avasthitam |

yatanto ’py akṛtātmāno nainaṁ paśyanty acetasaḥ || 11 ||

yad āditya-gataṁ tejo jagad bhāsayate ’khilam |

yac candramasi yac cāgnau tat tejo viddhi māmakam || 12 ||

gām āviśya ca bhūtāni dhārayāmy aham ojasā |

puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ || 13 ||

ahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ |

prāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham || 14 ||

sarvasya cāhaṁ hṛdi sanniviṣṭo mattaḥ smṛtir jñānam apohanaṁ ca |

vedaiś ca sarvair aham eva  vedyo vedānta-kṛd veda-vid eva  cāham || 15 ||

dvāv imau puruṣau loke kṣaraś cākṣara eva ca |

kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate || 16 ||

uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ |

yo loka-trayam āviśya bibharty avyaya īśvaraḥ || 17 ||

yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ |

ato ’smi loke vede ca prathitaḥ puruṣottamaḥ || 18 ||

yo mām evam asammūḍho jānāti puruṣottamam |

sa sarva-vid bhajati māṁ sarva-bhāvena bhārata || 19 ||

iti guhya-tamaṁ śāstram idam uktaṁ mayānagha |

etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata  || 20 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

puruṣōttamagayōgō nāma pañchadaśō›dhyāyah Il 15 I|

Chapter Sixteen: daivāsurasampadvibhāgayōgaḥ  #

śrī-bhagavān uvāca

abhayaṁ sattva-saṁśuddhir jñāna-yoga-vyavasthitiḥ |

dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam || 1 ||

ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam |

dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam || 2 ||

tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā |

bhavanti sampadaṁ daivīm abhijātasya bhārata || 3 ||

dambho darpo ’bhimānaś ca krodhaḥ pāruṣyam eva ca |

ajñānaṁ cābhijātasya pārtha sampadam āsurīm || 4 ||

daivī sampad vimokṣāya nibandhāyāsurī matā |

mā śucaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava || 5 ||

dvau bhūta-sargau loke ’smin daiva āsura eva ca |

daivo vistaraśaḥ prokta āsuraṁ pārtha me śṛṇu || 6 ||

pravṛttiṁ ca nivṛttiṁ ca janā na vidur āsurāḥ |

na śaucaṁ nāpi cācāro na satyaṁ teṣu vidyate || 7 ||

asatyam apratiṣṭhaṁ te jagad āhur anīśvaram |

aparaspara-sambhūtaṁ kim anyat kāma-haitukam || 8 ||

etāṁ dṛṣṭim avaṣṭabhya naṣṭātmāno ’lpa-buddhayaḥ |

prabhavanty ugra-karmāṇaḥ kṣayāya jagato ’hitāḥ || 9 ||

kāmam āśritya duṣpūraṁ dambha-māna-madānvitāḥ |

mohād gṛhītvāsad-grāhān pravartante ’śuci-vratāḥ || 10 ||

cintām aparimeyāṁ ca pralayāntām upāśritāḥ |

kāmopabhoga-paramā etāvad iti niścitāḥ || 11 ||

āśā-pāśa-śatair baddhāḥ kāma-krodha-parāyaṇāḥ |

īhante kāma-bhogārtham anyāyenārtha-sañcayān || 12 ||

idam adya mayā labdham imaṁ prāpsye manoratham |

idam astīdam api me bhaviṣyati punar dhanam || 13 ||

asau mayā hataḥ śatrur haniṣye cāparān api |

īśvaro ’ham ahaṁ bhogī siddho ’haṁ balavān sukhī || 14 ||

āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadṛśo mayā |

yakṣye dāsyāmi modiṣya ity ajñāna-vimohitāḥ || 15 ||

aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ |

prasaktāḥ kāma-bhogeṣu patanti narake ’śucau || 16 ||

ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ |

yajante nāma-yajñais te dambhenāvidhi-pūrvakam || 17 ||

ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ |

mām ātma-para-deheṣu pradviṣanto ’bhyasūyakāḥ || 18 ||

tān ahaṁ dviṣataḥ krūrān saṁsāreṣu narādhamān |

kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu || 19 ||

āsurīṁ yonim āpannā mūḍhā janmani janmani |

mām aprāpyaiva kaunteya tato yānty adhamāṁ gatim || 20 ||

tri-vidhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ |

kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet || 21 ||

etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ |

ācaraty ātmanaḥ śreyas tato yāti parāṁ gatim || 22 ||

yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ |

na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim || 23 ||

tasmāc chāstraṁ pramāṇaṁ te kāryākārya-vyavasthitau |

jñātvā śāstra-vidhānoktaṁ karma kartum ihārhasi|| 24 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

daivāsurasampadvibhāgayōgō nāma ṣōḍaśō›dhyāyah Il 16 I|

Chapter Seventeen: śraddhātrayavibhāgayōgaḥ  #

arjuna uvāca

ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ |

teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ || 1 ||

śrī-bhagavān uvāca

tri-vidhā bhavati śraddhā dehināṁ sā svabhāva-jā |

sāttvikī rājasī caiva tāmasī ceti tāṁ śṛṇu || 2 ||

sattvānurūpā sarvasya śraddhā bhavati bhārata |

śraddhā-mayo ’yaṁ puruṣo yo yac-chraddhaḥ sa eva saḥ || 3 ||

yajante sāttvikā devān yakṣa-rakṣāṁsi rājasāḥ |

pretān bhūta-gaṇāṁś cānye yajante tāmasā janāḥ || 4 ||

aśāstra-vihitaṁ ghoraṁ tapyante ye tapo janāḥ |

dambhāhaṅkāra-saṁyuktāḥ kāma-rāga-balānvitāḥ || 5 ||

karṣayantaḥ śarīra-sthaṁ bhūta-grāmam acetasaḥ |

māṁ caivāntaḥ śarīra-sthaṁ tān viddhy āsura-niścayān || 6 ||

āhāras tv api sarvasya tri-vidho bhavati priyaḥ |

yajñas tapas tathā dānaṁ teṣāṁ bhedam imaṁ śṛṇu || 7 ||

āyuḥ-sattva-balārogya sukha-prīti-vivardhanāḥ |

rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika-priyāḥ || 8 ||

kaṭv-amla-lavaṇāty-uṣṇa tīkṣṇa-rūkṣa-vidāhinaḥ |

āhārā rājasasyeṣṭā duḥkha-śokāmaya-pradāḥ || 9 ||

yāta-yāmaṁ gata-rasaṁ pūti paryuṣitaṁ ca yat |

ucchiṣṭam api cāmedhyaṁ bhojanaṁ tāmasa-priyam || 10 ||

aphalākāṅkṣibhir yajño vidhi-diṣṭo ya ijyate |

yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ || 11 ||

abhisandhāya tu phalaṁ dambhārtham api caiva yat |

ijyate bharata-śreṣṭha taṁ yajñaṁ viddhi rājasam || 12 ||

vidhi-hīnam asṛṣṭānnaṁ mantra-hīnam adakṣiṇam |

śraddhā-virahitaṁ yajñaṁ tāmasaṁ paricakṣate || 13 ||

deva-dvija-guru-prājña pūjanaṁ śaucam ārjavam |

brahmacaryam ahiṁsā ca śārīraṁ tapa ucyate || 14 ||

anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ ca yat |

svādhyāyābhyasanaṁ caiva vāṅ-mayaṁ tapa ucyate || 15 ||

manaḥ-prasādaḥ saumyatvaṁ maunam ātma-vinigrahaḥ |

bhāva-saṁśuddhir ity etat tapo mānasam ucyate || 16 ||

śraddhayā parayā taptaṁ tapas tat tri-vidhaṁ naraiḥ |

aphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate || 17 ||

satkāra-māna-pūjārthaṁ tapo dambhena caiva yat |

kriyate tad iha proktaṁ rājasaṁ calam adhruvam || 18 ||

mūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ |

parasyotsādanārthaṁ vā tat tāmasam udāhṛtam || 19 ||

dātavyam iti yad dānaṁ dīyate ’nupakāriṇe |

deśe kāle ca pātre ca tad dānaṁ sāttvikaṁ smṛtam || 20 ||

yat tu pratyupakārārthaṁ phalam uddiśya vā punaḥ |

dīyate ca parikliṣṭaṁ tad dānaṁ rājasaṁ smṛtam || 21 ||

adeśa-kāle yad dānam apātrebhyaś ca dīyate |

asat-kṛtam avajñātaṁ tat tāmasam udāhṛtam || 22 ||

oṁ tat sad iti nirdeśo brahmaṇas tri-vidhaḥ smṛtaḥ |

brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā || 23 ||

tasmād oṁ ity udāhṛtya yajña-dāna-tapaḥ-kriyāḥ |

pravartante vidhānoktāḥ satataṁ brahma-vādinām || 24 ||

tad ity anabhisandhāya phalaṁ yajña-tapaḥ-kriyāḥ |

dāna-kriyāś ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ || 25 ||

sad-bhāve sādhu-bhāve ca sad ity etat prayujyate |

praśaste karmaṇi tathā sac-chabdaḥ pārtha yujyate || 26 ||

yajñe tapasi dāne ca sthitiḥ sad iti cocyate |

karma caiva tad-arthīyaṁ sad ity evābhidhīyate || 27 ||

aśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat |

asad ity ucyate pārtha na ca tat pretya no iha || 28 ||

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

śraddhātrayavibhāgayōgō nāma saptadaśō›dhyāyah Il 17 I|

Chapter Eighteen: Conclusion – Mōkṣasannyāsayōgaḥ #

arjuna uvāca

sannyāsasya mahā-bāho tattvam icchāmi veditum |

tyāgasya ca hṛṣīkeśa pṛthak keśi-niṣūdana || 1 ||

śrī-bhagavān uvāca

kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo viduḥ |

sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ vicakṣaṇāḥ || 2 ||

tyājyaṁ doṣa-vad ity eke karma prāhur manīṣiṇaḥ |

yajña-dāna-tapaḥ-karma na tyājyam iti cāpare || 3 ||

niścayaṁ śṛṇu me tatra tyāge bharata-sattama |

tyāgo hi puruṣa-vyāghra tri-vidhaḥ samprakīrtitaḥ || 4 ||

yajña-dāna-tapaḥ-karma na tyājyaṁ kāryam eva tat |

yajño dānaṁ tapaś caiva pāvanāni manīṣiṇām || 5 ||

etāny api tu karmāṇi saṅgaṁ tyaktvā phalāni ca |

kartavyānīti me pārtha niścitaṁ matam uttamam || 6 ||

niyatasya tu sannyāsaḥ karmaṇo nopapadyate |

mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ || 7 ||

duḥkham ity eva yat karma kāya-kleśa-bhayāt tyajet |

sa kṛtvā rājasaṁ tyāgaṁ naiva tyāga-phalaṁ labhet || 8 ||

kāryam ity eva yat karma niyataṁ kriyate ’rjuna |

saṅgaṁ tyaktvā phalaṁ caiva sa tyāgaḥ sāttviko mataḥ || 9 ||

na dveṣṭy akuśalaṁ karma kuśale nānuṣajjate |

tyāgī sattva-samāviṣṭo medhāvī chinna-saṁśayaḥ || 10 ||

na hi deha-bhṛtā śakyaṁ tyaktuṁ karmāṇy aśeṣataḥ |

yas tu karma-phala-tyāgī sa tyāgīty abhidhīyate || 11 ||

aniṣṭam iṣṭaṁ miśraṁ ca tri-vidhaṁ karmaṇaḥ |

phalam bhavaty atyāgināṁ pretya na tu sannyāsināṁ kvacit || 12 ||

pañcaitāni mahā-bāho kāraṇāni nibodha me |

sāṅkhye kṛtānte proktāni siddhaye sarva-karmaṇām || 13 ||

adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pṛthag-vidham |

vividhāś ca pṛthak ceṣṭā daivaṁ caivātra pañcamam || 14 ||

śarīra-vāṅ-manobhir yat karma prārabhate naraḥ |

nyāyyaṁ vā viparītaṁ vā pañcaite tasya hetavaḥ || 15 ||

tatraivaṁ sati kartāram ātmānaṁ kevalaṁ tu yaḥ |

paśyaty akṛta-buddhitvān na sa paśyati durmatiḥ || 16 ||

yasya nāhaṅkṛto bhāvo buddhir yasya na lipyate |

hatvāpi sa imāḻ lokān na hanti na nibadhyate || 17 ||

jñānaṁ jñeyaṁ parijñātā tri-vidhā karma-codanā |

karaṇaṁ karma karteti tri-vidhaḥ karma-saṅgrahaḥ || 18 ||

jñānaṁ karma ca kartā ca tridhaiva guṇa-bhedataḥ |

procyate guṇa-saṅkhyāne yathāvac chṛṇu tāny api || 19 ||

sarva-bhūteṣu yenaikaṁ bhāvam avyayam īkṣate |

avibhaktaṁ vibhakteṣu taj jñānaṁ viddhi sāttvikam || 20 ||

pṛthaktvena tu yaj jñānaṁ nānā-bhāvān pṛthag-vidhān |

vetti sarveṣu bhūteṣu taj jñānaṁ viddhi rājasam || 21 ||

yat tu kṛtsna-vad ekasmin kārye saktam ahaitukam |

atattvārtha-vad alpaṁ ca tat tāmasam udāhṛtam || 22 ||

niyataṁ saṅga-rahitam arāga-dveṣataḥ kṛtam |

aphala-prepsunā karma yat tat sāttvikam ucyate || 23 ||

Bg 18.24

yat tu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |

kriyate bahulāyāsaṁ tad rājasam udāhṛtam || 24 ||

anubandhaṁ kṣayaṁ hiṁsām anapekṣya ca pauruṣam |

mohād ārabhyate karma yat tat tāmasam ucyate || 25 ||

mukta-saṅgo ’nahaṁ-vādī dhṛty-utsāha-samanvitaḥ |

siddhy-asiddhyor nirvikāraḥ kartā sāttvika ucyate || 26 ||

rāgī karma-phala-prepsur lubdho hiṁsātmako ’śuciḥ |

harṣa-śokānvitaḥ kartā rājasaḥ parikīrtitaḥ || 27 ||

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko ’lasaḥ |

viṣādī dīrgha-sūtrī ca kartā tāmasa ucyate || 28 ||

buddher bhedaṁ dhṛteś caiva guṇatas tri-vidhaṁ śṛṇu |

procyamānam aśeṣeṇa pṛthaktvena dhanañ-jaya || 29 ||

pravṛttiṁ ca nivṛttiṁ ca kāryākārye bhayābhaye |

bandhaṁ mokṣaṁ ca yā vetti buddhiḥ sā pārtha sāttvikī || 30 |

yayā dharmam adharmaṁ ca kāryaṁ cākāryam eva ca |

ayathāvat prajānāti buddhiḥ sā pārtha rājasī || 31 ||

adharmaṁ dharmam iti yā manyate tamasāvṛtā |

sarvārthān viparītāṁś ca buddhiḥ sā pārtha tāmasī || 32 ||

dhṛtyā yayā dhārayate manaḥ-prāṇendriya-kriyāḥ |

yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī Bg || 33 ||

yayā tu dharma-kāmārthān dhṛtyā dhārayate ’rjuna |

prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī || 34 ||

yayā svapnaṁ bhayaṁ śokaṁ viṣādaṁ madam eva ca |

na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī || 35 ||

sukhaṁ tv idānīṁ tri-vidhaṁ śṛṇu me bharatarṣabha |

abhyāsād ramate yatra duḥkhāntaṁ ca nigacchati || 36 ||

yat tad agre viṣam iva pariṇāme ’mṛtopamam |

tat sukhaṁ sāttvikaṁ proktam ātma-buddhi-prasāda-jam || 37 ||

viṣayendriya-saṁyogād yat tad agre ’mṛtopamam |

pariṇāme viṣam iva tat sukhaṁ rājasaṁ smṛtam || 38 ||

yad agre cānubandhe ca sukhaṁ mohanam ātmanaḥ |

nidrālasya-pramādotthaṁ tat tāmasam udāhṛtam || 39 ||

na tad asti pṛthivyāṁ vā divi deveṣu vā punaḥ |

sattvaṁ prakṛti-jair muktaṁ yad ebhiḥ syāt tribhir guṇaiḥ || 40 ||

brāhmaṇa-kṣatriya-viśāṁ śūdrāṇāṁ ca paran-tapa |

karmāṇi pravibhaktāni svabhāva-prabhavair guṇaiḥ || 41 ||

śamo damas tapaḥ śaucaṁ kṣāntir ārjavam eva ca |

jñānaṁ vijñānam āstikyaṁ brahma-karma svabhāva-jam || 42 ||

śauryaṁ tejo dhṛtir dākṣyaṁ yuddhe cāpy apalāyanam |

dānam īśvara-bhāvaś ca kṣātraṁ karma svabhāva-jam || 43 ||

kṛṣi-go-rakṣya-vāṇijyaṁ vaiśya-karma svabhāva-jam |

paricaryātmakaṁ karma śūdrasyāpi svabhāva-jam || 44 ||

sve sve karmaṇy abhirataḥ saṁsiddhiṁ labhate naraḥ |

sva-karma-nirataḥ siddhiṁ yathā vindati tac chṛṇu || 45 ||

yataḥ pravṛttir bhūtānāṁ yena sarvam idaṁ tatam |

sva-karmaṇā tam abhyarcya siddhiṁ vindati mānavaḥ || 46 ||

śreyān sva-dharmo viguṇaḥ para-dharmāt sv-anuṣṭhitāt |

svabhāva-niyataṁ karma kurvan nāpnoti kilbiṣam || 47 ||

saha-jaṁ karma kaunteya sa-doṣam api na tyajet |

sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ || 48 ||

asakta-buddhiḥ sarvatra jitātmā vigata-spṛhaḥ |

naiṣkarmya-siddhiṁ paramāṁ sannyāsenādhigacchati || 49 ||

siddhiṁ prāpto yathā brahma tathāpnoti nibodha me |

samāsenaiva kaunteya niṣṭhā jñānasya yā parā || 50 ||

buddhyā viśuddhayā yukto dhṛtyātmānaṁ niyamya ca |

śabdādīn viṣayāṁs tyaktvā rāga-dveṣau vyudasya ca || 51 ||

vivikta-sevī laghv-āśī yata-vāk-kāya-mānasaḥ |

dhyāna-yoga-paro nityaṁ vairāgyaṁ samupāśritaḥ || 52 ||

ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham |

vimucya nirmamaḥ śānto brahma-bhūyāya kalpate || 53 ||

brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati |

samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parāṁ || 54 ||

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ |

tato māṁ tattvato jñātvā viśate tad-anantaram || 55 ||

sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ |

mat-prasādād avāpnoti śāśvataṁ padam avyayam || 56 ||

cetasā sarva-karmāṇi mayi sannyasya mat-paraḥ |

buddhi-yogam upāśritya mac-cittaḥ satataṁ bhava || 57 ||

mac-cittaḥ sarva-durgāṇi mat-prasādāt tariṣyasi |

atha cet tvam ahaṅkārān na śroṣyasi vinaṅkṣyasi || 58 ||

yad ahaṅkāram āśritya na yotsya iti manyase |

mithyaiṣa vyavasāyas te prakṛtis tvāṁ niyokṣyati || 59 ||

svabhāva-jena kaunteya nibaddhaḥ svena karmaṇā |

kartuṁ necchasi yan mohāt kariṣyasy avaśo ’pi tat || 60 ||

īśvaraḥ sarva-bhūtānāṁ hṛd-deśe ’rjuna tiṣṭhati |

bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā || 61 ||

tam eva śaraṇaṁ gaccha sarva-bhāvena bhārata |

tat-prasādāt parāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam || 62

iti te jñānam ākhyātaṁ guhyād guhya-taraṁ mayā |

vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru || 63 ||

sarva-guhyatamaṁ bhūyaḥ śṛṇu me paramaṁ vacaḥ |

iṣṭo ’si me dṛḍham iti tato vakṣyāmi te hitam || 64 ||

man-manā bhava mad-bhakto mad-yājī māṁ namaskuru |

mām evaiṣyasi satyaṁ te pratijāne priyo ’si me || 65 ||

sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja |

ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ || 66 ||

idaṁ te nātapaskāya nābhaktāya kadācana |

na cāśuśrūṣave vācyaṁ na ca māṁ yo ’bhyasūyati || 67 ||

ya idaṁ paramaṁ guhyaṁ mad-bhakteṣv abhidhāsyati |

bhaktiṁ mayi parāṁ kṛtvā mām evaiṣyaty asaṁśayaḥ || 68 ||

na ca tasmān manuṣyeṣu kaścin me priya-kṛttamaḥ |

bhavitā na ca me tasmād anyaḥ priya-taro bhuvi || 69 ||

adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādam āvayoḥ |

jñāna-yajñena tenāham iṣṭaḥ syām iti me matiḥ || 70 ||

śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ |

so ’pi muktaḥ śubhāḻ lokān prāpnuyāt puṇya-karmaṇām || 71 ||

kaccid etac chrutaṁ pārtha tvayaikāgreṇa cetasā |

kaccid ajñāna-sammohaḥ praṇaṣṭas te dhanañ-jaya || 72 ||

arjuna uvāca

naṣṭo mohaḥ smṛtir labdhā tvat-prasādān mayācyuta |

sthito ’smi gata-sandehaḥ kariṣye vacanaṁ tava || 73 ||

sañjaya uvāca

ity ahaṁ vāsudevasya pārthasya ca mahātmanaḥ |

saṁvādam imam aśrauṣam adbhutaṁ roma-harṣaṇam  || 74 ||

vyāsa-prasādāc chrutavān etad guhyam ahaṁ param |

yogaṁ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam || 75 ||

rājan saṁsmṛtya saṁsmṛtya saṁvādam imam adbhutam |

keśavārjunayoḥ puṇyaṁ hṛṣyāmi ca muhur muhuḥ || 76 ||

tac ca saṁsmṛtya saṁsmṛtya rūpam aty-adbhutaṁ |

hareḥ vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ |

tatra śrīr vijayo bhūtir dhruvā nītir matir mama

om tatsaditi Srimadbhagavadgitāsupanisatsu

brahmavidyayam yogasāstre Srikrsnärjunasamvade

mōkṣasannyāsayōgō nāma aṣtādaśō›dhyāyah Il 18 I|

Om Tat Sat #