Table of Contents

SRI SUKTAM #

ōm ॥ hira̍ṇyavarṇā̠ṃ hari̍ṇīṃ su̠varṇa̍raja̠tasra̍jām ।

cha̠ndrāṃ hi̠raṇma̍yīṃ la̠kṣmī-ñjāta̍vēdō ma̠māva̍ha ॥

tā-mma̠ āva̍ha̠ jāta̍vēdō la̠kṣmīmana̍pagā̠minī̎m ।

yasyā̠ṃ hira̍ṇyaṃ vi̠ndēya̠-ṅgāmaśva̠-mpuru̍ṣāna̠ham ॥

a̠śva̠pū̠rvāṃ ra̍thama̠dhyāṃ ha̠stinā̍da-pra̠bōdhi̍nīm ।

śriya̍-ndē̠vīmupa̍hvayē̠ śrīrmā̍ dē̠vīrju̍ṣatām ॥

kā̠ṃsō̎smi̠ tāṃ hira̍ṇyaprā̠kārā̍mā̠rdrā-ñjvala̍ntī-ntṛ̠ptā-nta̠rpaya̍ntīm ।

pa̠dmē̠ sthi̠tā-mpa̠dmava̍rṇā̠-ntāmi̠hōpa̍hvayē̠ śriyam ॥

cha̠ndrā-mpra̍bhā̠sāṃ ya̠śasā̠ jvala̍ntī̠ṃ śriya̍ṃ lō̠kē dē̠vaju̍ṣṭāmudā̠rām ।

tā-mpa̠dminī̍mī̠ṃ śara̍ṇama̠ha-mprapa̍dyē-‘la̠kṣmīrmē̍ naśyatā̠-ntvāṃ vṛ̍ṇē ॥

ā̠di̠tyava̍rṇē̠ tapa̠sō-‘dhi̍jā̠tō vana̠spati̠stava̍ vṛ̠kṣō-‘tha̍ bi̠lvaḥ ।

tasya̠ phalā̍ni̠ tapa̠sānu̍dantu mā̠yānta̍rā̠yāścha̍ bā̠hyā a̍la̠kṣmīḥ ॥

upai̍tu̠ mā-ndē̍vasa̠khaḥ kī̠rtiścha̠ maṇi̍nā sa̠ha ।

prā̠du̠rbhū̠tō-‘smi̍ rāṣṭrē̠-‘smin kī̠rti̠mṛ̍ddhi-nda̠dātu̍ mē ॥

kṣu̠tpi̠pā̠sāma̍lā-ñjyē̠ṣṭhāma̠la̠kṣī-rnā̍śayā̠myaham ।

abhū̍ti̠masa̍mṛddhi̠-ñcha sa̠rvā̠-nnirṇu̍da mē̠ gṛhāt ॥

ga̠ndha̠dvā̠rā-ndu̍rādha̠r​ṣā̠-nni̠tyapu̍ṣṭā-ṅkarī̠ṣiṇī̎m ।

ī̠śvarīg̍ṃ sarva̍bhūtā̠nā̠-ntāmi̠hōpa̍hvayē̠ śriyam ॥

śrī̎rmē bha̠jatu । ala̠kṣī̎rmē na̠śyatu ।

mana̍sa̠ḥ kāma̠mākū̍tiṃ vā̠cha-ssa̠tyama̍śīmahi ।

pa̠śū̠nāgṃ rū̠pamanya̍sya̠ mayi̠ śrī-śśra̍yatā̠ṃ yaśa̍ḥ ॥

ka̠rdamē̍na pra̍jābhū̠tā̠ ma̠yi̠ sambha̍va ka̠rdama ।

śriya̍ṃ vā̠saya̍ mē ku̠lē̠ mā̠tara̍-mpadma̠māli̍nīm ॥

āpa̍-ssṛ̠jantu̍ sni̠gdhā̠ni̠ chi̠klī̠ta va̍sa mē̠ gṛhē ।

ni cha̍ dē̠vī-mmā̠tara̠ṃ śriya̍ṃ vā̠saya̍ mē ku̠lē ॥

ā̠rdrā-mpu̠ṣkari̍ṇī-mpu̠ṣṭiṃ̠ pi̠ṅga̠ḻā-mpa̍dmamā̠linīm ।

cha̠ndrāṃ hi̠raṇma̍yīṃ la̠kṣmī-ñjāta̍vēdō ma̠māva̍ha ॥

ā̠rdrāṃ ya̠ḥ kari̍ṇīṃ ya̠ṣṭiṃ̠ su̠va̠rṇāṃ hē̍mamā̠linīm ।

sū̠ryāṃ hi̠raṇma̍yīṃ la̠kṣmī̠-ñjāta̍vēdō ma̠māva̍ha ॥

tā-mma̠ āva̍ha̠ jāta̍vēdō la̠kṣīmana̍pagā̠minī̎m ।

yasyā̠ṃ hira̍ṇya̠-mprabhū̍ta̠-ṅgāvō̍ dā̠syō-‘śvā̎n, vi̠ndēya̠-mpuru̍ṣāna̠ham ॥

yaśśuchi̍ḥ prayatō bhū̠tvā̠ ju̠huyā̍-dājya̠-manva̍ham ।

śriya̍ḥ pa̠ñchada̍śarcha-ñcha śrī̠kāma̍ssata̠ta̠-ñja̍pēt ॥

ānandaḥ karda̍maśchai̠va chiklī̠ta i̍ti vi̠śrutāḥ ।

ṛṣa̍ya̠stē tra̍yaḥ putrā-ssva̠ya̠ṃ śrīrē̍va dē̠vatā ॥

padmānanē pa̍dma ū̠rū̠ pa̠dmākṣī pa̍dmasa̠mbhavē ।

tva-mmā̎-mbha̠jasva̍ padmā̠kṣī yē̠na saukhya̍ṃ labhā̠myaham ॥

a̠śvadā̍yī cha gōdā̠yī̠ dha̠nadā̍yī ma̠hādha̍nē ।

dhana̍-mmē̠ juṣa̍tā-ndē̠vī sa̠rvakā̍mārtha̠ siddha̍yē ॥

putrapautra dhana-ndhānyaṃ hastyaśvājāvigō ratham ।

prajānā-mbhavasi mātā āyuṣmanta-ṅkarōtu mām ॥

chandrābhāṃ lakṣmīmīśānāṃ sūryābhā̎ṃ śriyamīśvarīm ।

chandra sūryāgni sarvābhāṃ śrī mahālakṣmī-mupāsmahē ॥

dhana-magni-rdhanaṃ vāyu-rdhanaṃ sūryō̍ dhanaṃ vasuḥ ।

dhanamindrō bṛhaspati-rvaru̍ṇa-ndhanama̍śnutē ॥

vainatēya sōma-mpiba sōma̍-mpibatu vṛtrahā ।

sōma̠-ndhanasya sōminō̠ mahya̍-ndadātu sōminī̍ ॥

na krōdhō na cha mātsa̠rya-nna lōbhō̍ nāśubhā matiḥ ।

bhavanti kṛta puṇyānā-mbha̠ktānāṃ śrī sū̎kta-ñjapētsadā ॥

var​ṣa̎mtu̠ tē vi̍bhāva̠ri̠ di̠vō abhrasya vidyu̍taḥ ।

rōha̎mtu sarva̍bījānyava brahma dvi̠ṣō̎ ja̍hi ॥

padmapriyē padmini padmahastē padmālayē padma-daḻāyatākṣī ।

viśvapriyē viṣṇu manōnukūlē tvatpādapadma-mmayi sannidhatsva ॥

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī ।

gambhīrā vartanābhi-sstanabharanamitā śubhra vastōttarīyā ॥

lakṣmī-rdivyai-rgajēndrai-rmaṇigaṇa khachitai-ssnāpitā hēmakumbhaiḥ ।

nityaṃ sā padmahastā mama vasatu gṛhē sarva māṅgaḻyayuktā ॥

lakṣmī-ṅkṣīra samudra rājatanayāṃ śrīraṅga dhāmēśvarīm ।

dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurām ।

śrīmanmanda kaṭākṣa labdha vibhava brahmēndra gaṅgādharām ।

tvā-ntrailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥

siddhalakṣmī-rmōkṣalakṣmī-rjayalakṣmī-ssarasvatī ।

śrīlakṣmī-rvaralakṣmīścha prasannā mama sarvadā ॥

varāṅkuśau pāśamabhīti mudrām ।

karairvahantī-ṅkamalāsanasthām ।

bālārkakōṭi pratibhā-ntrinētrām ।

bhajē-‘hamambā-ñjagadīśvarī-ntām ॥

sarvamaṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē ।

śaraṇyē tyrambakē dēvī nārāyaṇi namōstutē ॥

ō-mma̠hā̠dē̠vyai cha̍ vi̠dmahē̍ viṣṇupa̠tnī cha̍ dhīmahi ।

tannō̍ lakṣmīḥ prachō̠dayā̎t ॥

śrī-rvarcha̍sva̠-māyu̍ṣya̠-mārō̎gya̠-māvī̍dhā̠t-śōbha̍māna-mmahī̠yatē̎ ।

dhā̠nya-ndha̠na-mpa̠śu-mba̠hupu̍tralā̠bhaṃ śa̠tasa̎mvatsa̠ra-ndī̠rghamāyu̍ḥ ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥