SOUNDARYA LAHARI #

prathama bhāgaḥ – ānanda lahari #

bhumauskhalita pādānāṃ bhūmirēvā valambanam । tvayī jātā parādhānāṃ tvamēva śaraṇaṃ śivē ॥

śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi । atastvāmārādhyāṃ hariharaviriñchādibhirapi praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥

tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ viriñchissañchinvan virachayati lōkānavikalam । vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 ॥

avidyānāmanta-stimira-mihiradvīpanagarī jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī । daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥

tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ tvamēkā naivāsi prakaṭitavarābhītyabhinayā । bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥

haristvāmārādhya praṇatajanasaubhāgyajananīṃ purā nārī bhūtvā puraripumapi kṣōbhamanayat । smarō’pi tvāṃ natvā ratinayanalēhyēna vapuṣā munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ vasantaḥ sāmantō malayamarudāyōdhanarathaḥ । tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥

kvaṇatkāñchīdāmā karikalabhakumbhastananatā parikṣīṇā madhyē pariṇataśarachchandravadanā । dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥

sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē maṇidvīpē nīpōpavanavati chintāmaṇigṛhē । śivākārē mañchē paramaśivaparyaṅkanilayāṃ bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥

mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari । manō’pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥

sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ । avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥

chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ । chatuśchatvāriṃśadvasudalakalāśratrivalaya- trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥

tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ । yadālōkautsukyādamaralalanā yānti manasā tapōbhirduṣprāpāmapi giriśasāyujyapadavīm ॥ 12 ॥

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ tavāpāṅgālōkē patitamanudhāvanti śataśaḥ । galadvēṇībandhāḥ kuchakalaśavisrastasichayā haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥

kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē । divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥

śarajjyōtsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ varatrāsatrāṇasphaṭikaghaṭikāpustakakarām । sakṛnna tvā natvā kathamiva satāṃ sannnidadhatē madhukṣīradrākṣāmadhurimadhurīṇāḥ bhaṇitayaḥ ॥ 15॥ var phaṇitayaḥ kavīndrāṇāṃ chētaḥkamalavanabālātaparuchiṃ bhajantē yē santaḥ katichidaruṇāmēva bhavatīm । viriñchiprēyasyāstaruṇataraśa‍ṛṅgāralaharī- gabhīrābhirvāgbhirvidadhati satāṃ rañjanamamī ॥ 16 ॥

savitrībhirvāchāṃ śaśimaṇiśilābhaṅgaruchibhiḥ vaśinyādyābhistvāṃ saha janani sañchintayati yaḥ । sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgiruchibhiḥ vachōbhirvāgdēvīvadanakamalāmōdamadhuraiḥ ॥ 17 ॥

tanuchChāyābhistē taruṇataraṇiśrīsaraṇibhiḥ divaṃ sarvāmurvīmaruṇimani magnāṃ smarati yaḥ । bhavantyasya trasyadvanahariṇaśālīnanayanāḥ sahōrvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ ॥ 18 ॥

mukhaṃ binduṃ kṛtvā kuchayugamadhastasya tadadhō harārdhaṃ dhyāyēdyō haramahiṣi tē manmathakalām । sa sadyaḥ saṅkṣōbhaṃ nayati vanitā ityatilaghu trilōkīmapyāśu bhramayati ravīndustanayugām ॥ 19 ॥

kirantīmaṅgēbhyaḥ kiraṇanikurambāmṛtarasaṃ hṛdi tvāmādhattē himakaraśilāmūrtimiva yaḥ । sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā ॥ 20 ॥

taṭillēkhātanvīṃ tapanaśaśivaiśvānaramayīṃ niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām । mahāpadmāṭavyāṃ mṛditamalamāyēna manasā mahāntaḥ paśyantō dadhati paramāhlādalaharīm ॥ 21 ॥

bhavāni tvaṃ dāsē mayi vitara dṛṣṭiṃ sakaruṇā- miti stōtuṃ vāñChan kathayati bhavāni tvamiti yaḥ । tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ mukundabrahmēndrasphuṭamakuṭanīrājitapadām ॥ 22 ॥

tvayā hṛtvā vāmaṃ vapuraparitṛptēna manasā śarīrārdhaṃ śambhōraparamapi śaṅkē hṛtamabhūt । yadētattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ kuchābhyāmānamraṃ kuṭilaśaśichūḍālamakuṭam ॥ 23 ॥

jagatsūtē dhātā hariravati rudraḥ kṣapayatē tiraskurvannētatsvamapi vapurīśastirayati । sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti cha śiva- stavājñāmālambya kṣaṇachalitayōrbhrūlatikayōḥ ॥ 24 ॥

trayāṇāṃ dēvānāṃ triguṇajanitānāṃ tava śivē bhavēt pūjā pūjā tava charaṇayōryā virachitā । tathā hi tvatpādōdvahanamaṇipīṭhasya nikaṭē sthitā hyētē śaśvanmukulitakarōttaṃsamakuṭāḥ ॥ 25 ॥

viriñchiḥ pañchatvaṃ vrajati harirāpnōti viratiṃ vināśaṃ kīnāśō bhajati dhanadō yāti nidhanam । vitandrī māhēndrī vitatirapi sammīlitadṛśā mahāsaṃhārē’smin viharati sati tvatpatirasau ॥ 26 ॥

japō jalpaḥ śilpaṃ sakalamapi mudrāvirachanā gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ । praṇāmassaṃvēśassukhamakhilamātmārpaṇadṛśā saparyāparyāyastava bhavatu yanmē vilasitam ॥ 27 ॥

sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ vipadyantē viśvē vidhiśatamakhādyā diviṣadaḥ । karālaṃ yatkṣvēlaṃ kabalitavataḥ kālakalanā na śambhōstanmūlaṃ tava janani tāṭaṅkamahimā ॥ 28 ॥

kirīṭaṃ vairiñchaṃ parihara puraḥ kaiṭabhabhidaḥ kaṭhōrē kōṭīrē skhalasi jahi jambhārimukuṭam । praṇamrēṣvētēṣu prasabhamupayātasya bhavanaṃ bhavasyābhyutthānē tava parijanōktirvijayatē ॥ 29 ॥

svadēhōdbhūtābhirghṛṇibhiraṇimādyābhirabhitō niṣēvyē nityē tvāmahamiti sadā bhāvayati yaḥ । kimāścharyaṃ tasya trinayanasamṛddhiṃ tṛṇayatō mahāsaṃvartāgnirvirachayati nirājanavidhim ॥ 30 ॥

chatuṣṣaṣṭyā tantraiḥ sakalamatisandhāya bhuvanaṃ sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥ । punastvannirbandhādakhilapuruṣārthaikaghaṭanā- svatantraṃ tē tantraṃ kṣititalamavātītaradidam ॥ 31 ॥

śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ smarō haṃsaḥ śakrastadanu cha parāmāraharayaḥ । amī hṛllēkhābhistisṛbhiravasānēṣu ghaṭitā bhajantē varṇāstē tava janani nāmāvayavatām ॥ 32 ॥

smaraṃ yōniṃ lakṣmīṃ tritayamidamādau tava manō- rnidhāyaikē nityē niravadhimahābhōgarasikāḥ । bhajanti tvāṃ chintāmaṇigunanibaddhākṣavalayāḥ śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ ॥ 33 ॥

śarīraṃ tvaṃ śambhōḥ śaśimihiravakṣōruhayugaṃ tavātmānaṃ manyē bhagavati navātmānamanagham । ataśśēṣaśśēṣītyayamubhayasādhāraṇatayā sthitaḥ sambandhō vāṃ samarasaparānandaparayōḥ ॥ 34 ॥

manastvaṃ vyōma tvaṃ marudasi marutsārathirasi tvamāpastvaṃ bhūmistvayi pariṇatāyāṃ na hi param । tvamēva svātmānaṃ pariṇamayituṃ viśvavapuṣā chidānandākāraṃ śivayuvati bhāvēna bibhṛṣē ॥ 35 ॥

tavājñāchakrasthaṃ tapanaśaśikōṭidyutidharaṃ paraṃ śambhuṃ vandē parimilitapārśvaṃ parachitā । yamārādhyan bhaktyā raviśaśiśuchīnāmaviṣayē nirālōkē’lōkē nivasati hi bhālōkabhuvanē ॥ 36 ॥

viśuddhau tē śuddhasphaṭikaviśadaṃ vyōmajanakaṃ śivaṃ sēvē dēvīmapi śivasamānavyavasitām । yayōḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇē- vidhūtāntardhvāntā vilasati chakōrīva jagatī ॥ 37 ॥

samunmīlat saṃvit kamalamakarandaikarasikaṃ bhajē haṃsadvandvaṃ kimapi mahatāṃ mānasacharam । yadālāpādaṣṭādaśaguṇitavidyāpariṇati- ryadādattē dōṣād guṇamakhilamadbhyaḥ paya iva ॥ 38 ॥

tava svādhiṣṭhānē hutavahamadhiṣṭhāya nirataṃ tamīḍē saṃvartaṃ janani mahatīṃ tāṃ cha samayām । yadālōkē lōkān dahati mahati krōdhakalitē dayārdrā yā dṛṣṭiḥ śiśiramupachāraṃ rachayati ॥ 39 ॥

taṭittvantaṃ śaktyā timiraparipanthiphuraṇayā sphurannānāratnābharaṇapariṇaddhēndradhanuṣam । tava śyāmaṃ mēghaṃ kamapi maṇipūraikaśaraṇaṃ niṣēvē varṣantaṃ haramihirataptaṃ tribhuvanam ॥ 40 ॥

tavādhārē mūlē saha samayayā lāsyaparayā navātmānaṃ manyē navarasamahātāṇḍavanaṭam । ubhābhyāmētābhyāmudayavidhimuddiśya dayayā sanāthābhyāṃ jajñē janakajananīmajjagadidam ॥ 41 ॥

dvitīya bhāgaḥ – saundarya laharī #

gatairmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ kirīṭaṃ tē haimaṃ himagirisutē kīrtayati yaḥ । sa nīḍēyachChāyāchChuraṇaśabalaṃ chandraśakalaṃ dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām ॥ 42 ॥

dhunōtu dhvāntaṃ nastulitadalitēndīvaravanaṃ ghanasnigdhaślakṣṇaṃ chikuranikurumbaṃ tava śivē । yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanasō vasantyasmin manyē valamathanavāṭīviṭapinām ॥ 43 ॥

tanōtu kṣēmaṃ nastava vadanasaundaryalaharī- parīvāhasrōtaḥsaraṇiriva sīmantasaraṇiḥ । vahantī sindūraṃ prabalakabarībhāratimira- dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam ॥ 44 ॥

arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ parītaṃ tē vaktraṃ parihasati paṅkēruharuchim । darasmērē yasmin daśanaruchikiñjalkaruchirē sugandhau mādyanti smaradahanachakṣurmadhulihaḥ ॥ 45 ॥

lalāṭaṃ lāvaṇyadyutivimalamābhāti tava ya- ddvitīyaṃ tanmanyē makuṭaghaṭitaṃ chandraśakalam । viparyāsanyāsādubhayamapi sambhūya cha mithaḥ sudhālēpasyūtiḥ pariṇamati rākāhimakaraḥ ॥ 46 ॥

bhruvau bhugnē kiñchidbhuvanabhayabhaṅgavyasanini tvadīyē nētrābhyāṃ madhukararuchibhyāṃ dhṛtaguṇam । dhanurmanyē savyētarakaragṛhītaṃ ratipatēḥ prakōṣṭhē muṣṭau cha sthagayati nigūḍhāntaramumē ॥ 47 ॥

ahaḥ sūtē savyaṃ tava nayanamarkātmakatayā triyāmāṃ vāmaṃ tē sṛjati rajanīnāyakatayā । tṛtīyā tē dṛṣṭirdaradalitahēmāmbujaruchiḥ samādhattē sandhyāṃ divasaniśayōrantaracharīm ॥ 48 ॥

viśālā kalyāṇī sphuṭaruchirayōdhyā kuvalayaiḥ kṛpādhārādhārā kimapi madhurābhōgavatikā । avantī dṛṣṭistē bahunagaravistāravijayā dhruvaṃ tattannāmavyavaharaṇayōgyā vijayatē ॥ 49 ॥

kavīnāṃ sandarbhastabakamakarandaikarasikaṃ kaṭākṣavyākṣēpabhramarakalabhau karṇayugalam । amuñchantau dṛṣṭvā tava navarasāsvādataralā- vasūyāsaṃsargādalikanayanaṃ kiñchidaruṇam ॥ 50 ॥

śivē śa‍ṛṅgārārdrā taditarajanē kutsanaparā sarōṣā gaṅgāyāṃ giriśacharitē vismayavatī । harāhibhyō bhītā sarasiruhasaubhāgyajananī (jayinī) sakhīṣu smērā tē mayi jananī dṛṣṭiḥ sakaruṇā ॥ 51 ॥

gatē karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī purāṃ bhēttuśchittapraśamarasavidrāvaṇaphalē । imē nētrē gōtrādharapatikulōttaṃsakalikē tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ ॥ 52 ॥

vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā vibhāti tvannētratritayamidamīśānadayitē । punaḥ sraṣṭuṃ dēvān druhiṇaharirudrānuparatān rajaḥ sattvaṃ bibhrattama iti guṇānāṃ trayamiva ॥ 53 ॥

pavitrīkartuṃ naḥ paśupatiparādhīnahṛdayē dayāmitrairnētrairaruṇadhavalaśyāmaruchibhiḥ । nadaḥ śōṇō gaṅgā tapanatanayēti dhruvamamuṃ trayāṇāṃ tīrthānāmupanayasi sambhēdamanagham ॥ 54 ॥

nimēṣōnmēṣābhyāṃ pralayamudayaṃ yāti jagatī tavētyāhuḥ santō dharaṇidhararājanyatanayē । tvadunmēṣājjātaṃ jagadidamaśēṣaṃ pralayataḥ paritrātuṃ śaṅkē parihṛtanimēṣāstava dṛśaḥ ॥ 55 ॥

tavāparṇē karṇējapanayanapaiśunyachakitā nilīyantē tōyē niyatamanimēṣāḥ śapharikāḥ । iyaṃ cha śrīrbaddhachChadapuṭakavāṭaṃ kuvalayam jahāti pratyūṣē niśi cha vighaṭayya praviśati ॥ 56 ॥

dṛśā drāghīyasyā daradalitanīlōtpalaruchā davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śivē । anēnāyaṃ dhanyō bhavati na cha tē hāniriyatā vanē vā harmyē vā samakaranipātō himakaraḥ ॥ 57 ॥

arālaṃ tē pālīyugalamagarājanyatanayē na kēṣāmādhattē kusumaśarakōdaṇḍakutukam । tiraśchīnō yatra śravaṇapathamullaṅghya vilasa- nnapāṅgavyāsaṅgō diśati śarasandhānadhiṣaṇām ॥ 58 ॥

sphuradgaṇḍābhōgapratiphalitatāṭaṅkayugalaṃ chatuśchakraṃ manyē tava mukhamidaṃ manmatharatham । yamāruhya druhyatyavanirathamarkēnducharaṇaṃ mahāvīrō māraḥ pramathapatayē sajjitavatē ॥ 59 ॥

sarasvatyāḥ sūktīramṛtalaharīkauśalaharīḥ pibantyāḥ śarvāṇi śravaṇachulukābhyāmaviralam । chamatkāraślāghāchalitaśirasaḥ kuṇḍalagaṇō jhaṇatkāraistāraiḥ prativachanamāchaṣṭa iva tē ॥ 60 ॥

asau nāsāvaṃśastuhinagirivaṃśadhvajapaṭi tvadīyō nēdīyaḥ phalatu phalamasmākamuchitam । vahannantarmuktāḥ śiśirataraniśvāsagalitaṃ samṛddhyā yattāsāṃ bahirapi cha muktāmaṇidharaḥ ॥ 61 ॥

prakṛtyā raktāyāstava sudati dantachChadaruchēḥ pravakṣyē sādṛśyaṃ janayatu phalaṃ vidrumalatā । na bimbaṃ tadbimbapratiphalanarāgādaruṇitaṃ tulāmadhyārōḍhuṃ kathamiva vilajjēta kalayā ॥ 62 ॥

smitajyōtsnājālaṃ tava vadanachandrasya pibatāṃ chakōrāṇāmāsīdatirasatayā chañchujaḍimā । atastē śītāṃśōramṛtalaharīmamlaruchayaḥ pibanti svachChandaṃ niśi niśi bhṛśaṃ kāñjikadhiyā ॥ 63 ॥

aviśrāntaṃ patyurguṇagaṇakathāmrēḍanajapā japāpuṣpachChāyā tava janani jihvā jayati sā । yadagrāsīnāyāḥ sphaṭikadṛṣadachChachChavimayī sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā ॥ 64 ॥

raṇē jitvā daityānapahṛtaśirastraiḥ kavachibhir- nivṛttaiśchaṇḍāṃśatripuraharanirmālyavimukhaiḥ । viśākhēndrōpēndraiḥ śaśiviśadakarpūraśakalā vilīyantē mātastava vadanatāmbūlakabalāḥ ॥ 65 ॥

vipañchyā gāyantī vividhamapadānaṃ paśupatēḥ tvayārabdhē vaktuṃ chalitaśirasā sādhuvachanē । tadīyairmādhuryairapalapitatantrīkalaravāṃ nijāṃ vīṇāṃ vāṇī nichulayati chōlēna nibhṛtam ॥ 66 ॥

karāgrēṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā girīśēnōdastaṃ muhuradharapānākulatayā । karagrāhyaṃ śambhōrmukhamukuravṛntaṃ girisutē kathaṅkāraṃ brūmastava chibukamaupamyarahitam ॥ 67 ॥

bhujāślēṣān nityaṃ puradamayituḥ kaṇṭakavatī tava grīvā dhattē mukhakamalanālaśriyamiyam । svataḥ śvētā kālāgurubahulajambālamalinā mṛṇālīlālityaṃ vahati yadadhō hāralatikā ॥ 68 ॥

galē rēkhāstisrō gatigamakagītaikanipuṇē vivāhavyānaddhapraguṇaguṇasaṅkhyāpratibhuvaḥ । virājantē nānāvidhamadhurarāgākarabhuvāṃ trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva tē ॥ 69 ॥

mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ chatasṛṇāṃ chaturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ । nakhēbhyaḥ santrasyan prathamamathanādandhakaripō- śchaturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā ॥ 70 ॥

nakhānāmuddyōtairnavanalinarāgaṃ vihasatāṃ karāṇāṃ tē kāntiṃ kathaya kathayāmaḥ kathamumē । kayāchidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ yadi krīḍallakṣmīcharaṇatalalākṣārasaChaṇam ॥ 71 ॥

samaṃ dēvi skandadvipavadanapītaṃ stanayugaṃ tavēdaṃ naḥ khēdaṃ haratu satataṃ prasnutamukham । yadālōkyāśaṅkākulitahṛdayō hāsajanakaḥ svakumbhau hērambaḥ parimṛśati hastēna jhaḍiti ॥ 72 ॥

amū tē vakṣōjāvamṛtarasamāṇikyakutupau na sandēhaspandō nagapatipatākē manasi naḥ । pibantau tau yasmādaviditavadhūsaṅgarasikau kumārāvadyāpi dviradavadanakrauñchadalanau ॥ 73 ॥

vahatyamba stambēramadanujakumbhaprakṛtibhiḥ samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām । kuchābhōgō bimbādhararuchibhirantaḥ śabalitāṃ pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva tē ॥ 74 ॥

tava stanyaṃ manyē dharaṇidharakanyē hṛdayataḥ payaḥpārāvāraḥ parivahati sārasvatamiva । dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat kavīnāṃ prauḍhānāmajani kamanīyaḥ kavayitā ॥ 75 ॥

harakrōdhajvālāvalibhiravalīḍhēna vapuṣā gabhīrē tē nābhīsarasi kṛtasaṅgō manasijaḥ । samuttasthau tasmādachalatanayē dhūmalatikā janastāṃ jānītē tava janani rōmāvaliriti ॥ 76 ॥

yadētat kālindītanutarataraṅgākṛti śivē kṛśē madhyē kiñchijjanani tava yadbhāti sudhiyām । vimardādanyō’nyaṃ kuchakalaśayōrantaragataṃ tanūbhūtaṃ vyōma praviśadiva nābhiṃ kuhariṇīm ॥ 77 ॥

sthirō gaṅgāvartaḥ stanamukularōmāvalilatā- kalāvālaṃ kuṇḍaṃ kusumaśaratējōhutabhujaḥ । ratērlīlāgāraṃ kimapi tava nābhirgirisutē biladvāraṃ siddhērgiriśanayanānāṃ vijayatē ॥ 78 ॥

nisargakṣīṇasya stanataṭabharēṇa klamajuṣō namanmūrtērnārītilaka śanakaistruṭyata iva । chiraṃ tē madhyasya truṭitataṭinītīrataruṇā samāvasthāsthēmnō bhavatu kuśalaṃ śailatanayē ॥ 79 ॥

kuchau sadyaḥsvidyattaṭaghaṭitakūrpāsabhidurau kaṣantau dōrmūlē kanakakalaśābhau kalayatā । tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā tridhā naddhaṃ dēvi trivali lavalīvallibhiriva ॥ 80 ॥

gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijā- nnitambādāchChidya tvayi haraṇarūpēṇa nidadhē । atastē vistīrṇō gururayamaśēṣāṃ vasumatīṃ nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati cha ॥ 81 ॥

karīndrāṇāṃ śuṇḍān kanakakadalīkāṇḍapaṭalī- mubhābhyāmūrubhyāmubhayamapi nirjitya bhavatī । suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisutē vidhijñyē jānubhyāṃ vibudhakarikumbhadvayamasi ॥ 82 ॥

parājētuṃ rudraṃ dviguṇaśaragarbhau girisutē niṣaṅgau jaṅghē tē viṣamaviśikhō bāḍhamakṛta । yadagrē dṛśyantē daśaśaraphalāḥ pādayugalī- nakhāgrachChadmānaḥ suramakuṭaśāṇaikaniśitāḥ ॥ 83 ॥

śrutīnāṃ mūrdhānō dadhati tava yau śēkharatayā mamāpyētau mātaḥ śirasi dayayā dhēhi charaṇau । yayōḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī yayōrlākṣālakṣmīraruṇaharichūḍāmaṇiruchiḥ ॥ 84 ॥

namōvākaṃ brūmō nayanaramaṇīyāya padayō- stavāsmai dvandvāya sphuṭaruchirasālaktakavatē । asūyatyatyantaṃ yadabhihananāya spṛhayatē paśūnāmīśānaḥ pramadavanakaṅkēlitaravē ॥ 85 ॥

mṛṣā kṛtvā gōtraskhalanamatha vailakṣyanamitaṃ lalāṭē bhartāraṃ charaṇakamalē tāḍayati tē । chirādantaḥśalyaṃ dahanakṛtamunmūlitavatā tulākōṭikvāṇaiḥ kilikilitamīśānaripuṇā ॥ 86 ॥

himānīhantavyaṃ himagirinivāsaikachaturau niśāyāṃ nidrāṇaṃ niśi charamabhāgē cha viśadau । varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ sarōjaṃ tvatpādau janani jayataśchitramiha kim ॥ 87 ॥

padaṃ tē kīrtīnāṃ prapadamapadaṃ dēvi vipadāṃ kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām । kathaṃ vā bāhubhyāmupayamanakālē purabhidā yadādāya nyastaṃ dṛṣadi dayamānēna manasā ॥ 88 ॥

nakhairnākastrīṇāṃ karakamalasaṅkōchaśaśibhi- starūṇāṃ divyānāṃ hasata iva tē chaṇḍi charaṇau । phalāni svaḥsthēbhyaḥ kisalayakarāgrēṇa dadatāṃ daridrēbhyō bhadrāṃ śriyamaniśamahnāya dadatau ॥ 89 ॥

dadānē dīnēbhyaḥ śriyamaniśamāśānusadṛśī- mamandaṃ saundaryaprakaramakarandaṃ vikirati । tavāsmin mandārastabakasubhagē yātu charaṇē nimajjanmajjīvaḥ karaṇacharaṇaḥ ṣaṭcharaṇatām ॥ 90 ॥

padanyāsakrīḍāparichayamivārabdhumanasaḥ skhalantastē khēlaṃ bhavanakalahaṃsā na jahati । atastēṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita- chChalādāchakṣāṇaṃ charaṇakamalaṃ chārucharitē ॥ 91 ॥

gatāstē mañchatvaṃ druhiṇaharirudrēśvarabhṛtaḥ śivaḥ svachChachChāyāghaṭitakapaṭaprachChadapaṭaḥ । tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā śarīrī śa‍ṛṅgārō rasa iva dṛśāṃ dōgdhi kutukam ॥ 92 ॥

arālā kēśēṣu prakṛtisaralā mandahasitē śirīṣābhā chittē dṛṣadupalaśōbhā kuchataṭē । bhṛśaṃ tanvī madhyē pṛthururasijārōhaviṣayē jagattrātuṃ śambhōrjayati karuṇā kāchidaruṇā ॥ 93 ॥

kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ kalābhiḥ karpūrairmarakatakaraṇḍaṃ nibiḍitam । atastvadbhōgēna pratidinamidaṃ riktakuharaṃ vidhirbhūyō bhūyō nibiḍayati nūnaṃ tava kṛtē ॥ 94 ॥

purārātērantaḥpuramasi tatastvachcharaṇayōḥ saparyāmaryādā taralakaraṇānāmasulabhā । tathā hyētē nītāḥ śatamakhamukhāḥ siddhimatulāṃ tava dvārōpāntasthitibhiraṇimādyābhiramarāḥ ॥ 95 ॥

kalatraṃ vaidhātraṃ katikati bhajantē na kavayaḥ śriyō dēvyāḥ kō vā na bhavati patiḥ kairapi dhanaiḥ । mahādēvaṃ hitvā tava sati satīnāmacharamē kuchābhyāmāsaṅgaḥ kuravakatarōrapyasulabhaḥ ॥ 96 ॥

girāmāhurdēvīṃ druhiṇagṛhiṇīmāgamavidō harēḥ patnīṃ padmāṃ harasahacharīmadritanayām । turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi ॥ 97 ॥

kadā kālē mātaḥ kathaya kalitālaktakarasaṃ pibēyaṃ vidyārthī tava charaṇanirṇējanajalam । prakṛtyā mūkānāmapi cha kavitākāraṇatayā kadā dhattē vāṇīmukhakamalatāmbūlarasatām ॥ 98 ॥

sarasvatyā lakṣmyā vidhiharisapatnō viharatē ratēḥ pātivratyaṃ śithilayati ramyēṇa vapuṣā । chiraṃ jīvannēva kṣapitapaśupāśavyatikaraḥ parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān ॥ 99 ॥

pradīpajvālābhirdivasakaranīrājanavidhiḥ sudhāsūtēśchandrōpalajalalavairarghyarachanā । svakīyairambhōbhiḥ salilanidhisauhityakaraṇaṃ tvadīyābhirvāgbhistava janani vāchāṃ stutiriyam ॥ 100 ॥

saundaryalahari mukhyastōtraṃ saṃvārtadāyakam । bhagavadpāda sankluptaṃ paṭhēn muktau bhavēnnaraḥ ॥

॥ iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau saundaryalaharī sampūrṇā ॥

॥ ōṃ tatsat ॥

(anubandhaḥ) samānītaḥ padbhyāṃ maṇimukuratāmambaramaṇi- rbhayādāsyādantaḥstimitakiraṇaśrēṇimasṛṇaḥ । (pāṭhabhēdaḥ – bhayādāsya snigdhastmita, bhayādāsyasyāntaḥstmita) dadhāti tvadvaktrampratiphalanamaśrāntavikachaṃ nirātaṅkaṃ chandrānnijahṛdayapaṅkēruhamiva ॥ 101 ॥

samudbhūtasthūlastanabharamuraśchāru hasitaṃ kaṭākṣē kandarpaḥ katichana kadambadyuti vapuḥ । harasya tvadbhrāntiṃ manasi janayanti sma vimalāḥ pāṭhabhēdaḥ – janayāmāsa madanō, janayantaḥ samatulāṃ, janayantā suvadanē bhavatyā yē bhaktāḥ pariṇatiramīṣāmiyamumē ॥ 102 ॥

nidhē nityasmērē niravadhiguṇē nītinipuṇē nirāghātajñānē niyamaparachittaikanilayē । niyatyā nirmuktē nikhilanigamāntastutipadē nirātaṅkē nityē nigamaya mamāpi stutimimām ॥ 103 ॥