Table of Contents

LINGASHTAKAM #

brahmamurāri surārchita liṅgaṃ

nirmalabhāsita śōbhita liṅgam ।

janmaja duḥkha vināśaka liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 1 ॥

dēvamuni pravarārchita liṅgaṃ

kāmadahana karuṇākara liṅgam ।

rāvaṇa darpa vināśana liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 2 ॥

sarva sugandha sulēpita liṅgaṃ

buddhi vivardhana kāraṇa liṅgam ।

siddha surāsura vandita liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 3 ॥

kanaka mahāmaṇi bhūṣita liṅgaṃ

phaṇipati vēṣṭita śōbhita liṅgam ।

dakṣasuyajña vināśana liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 4 ॥

kuṅkuma chandana lēpita liṅgaṃ

paṅkaja hāra suśōbhita liṅgam ।

sañchita pāpa vināśana liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 5 ॥

dēvagaṇārchita sēvita liṅgaṃ

bhāvai-rbhaktibhirēva cha liṅgam ।

dinakara kōṭi prabhākara liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 6 ॥

aṣṭadaḻōparivēṣṭita liṅgaṃ

sarvasamudbhava kāraṇa liṅgam ।

aṣṭadaridra vināśana liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 7 ॥

suraguru suravara pūjita liṅgaṃ

suravana puṣpa sadārchita liṅgam ।

parātparaṃ (paramapadaṃ) paramātmaka liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 8 ॥

liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau ।

śivalōkamavāpnōti śivēna saha mōdatē ॥