Table of Contents

MAHA LAKSHMI ASHTAKAM #

namastē’stu mahāmāyē śrīpīṭhē surapūjitē ।

śaṅkhachakra gadāhastē mahālakṣmi namō’stu tē ॥ 1 ॥

namastē garuḍārūḍhē kōlāsura bhayaṅkari ।

sarvapāpaharē dēvi mahālakṣmi namō’stu tē ॥ 2 ॥

sarvajñē sarvavaradē sarva duṣṭa bhayaṅkari ।

sarvaduḥkha harē dēvi mahālakṣmi namō’stu tē ॥ 3 ॥

siddhi buddhi pradē dēvi bhukti mukti pradāyini ।

mantra mūrtē sadā dēvi mahālakṣmi namō’stu tē ॥ 4 ॥

ādyanta rahitē dēvi ādiśakti mahēśvari ।

yōgajñē yōga sambhūtē mahālakṣmi namō’stu tē ॥ 5 ॥

sthūla sūkṣma mahāraudrē mahāśakti mahōdarē ।

mahā pāpa harē dēvi mahālakṣmi namō’stu tē ॥ 6 ॥

padmāsana sthitē dēvi parabrahma svarūpiṇi ।

paramēśi jaganmātaḥ mahālakṣmi namō’stu tē ॥ 7 ॥

śvētāmbaradharē dēvi nānālaṅkāra bhūṣitē ।

jagasthitē jaganmātaḥ mahālakṣmi namō’stu tē ॥ 8 ॥

mahālakṣmaṣṭakaṃ stōtraṃ yaḥ paṭhēd bhaktimān naraḥ ।

sarva siddhi mavāpnōti rājyaṃ prāpnōti sarvadā ॥

ēkakālē paṭhēnnityaṃ mahāpāpa vināśanam ।

dvikālṃ yaḥ paṭhēnnityaṃ dhana dhānya samanvitaḥ ॥

trikālaṃ yaḥ paṭhēnnityaṃ mahāśatru vināśanam ।

mahālakṣmī rbhavēn-nityaṃ prasannā varadā śubhā ॥

[intyakṛta śrī mahālakṣmyaṣṭaka stōtraṃ sampūrṇam]