NIRVANA SHATKAM

śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ

manō budhyahaṅkāra chittāni nāhaṃ

na cha śrōtra jihvē na cha ghrāṇanētrē ।

na cha vyōma bhūmir-na tējō na vāyuḥ

chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 1 ॥

na cha prāṇa sañjñō na vaipañchavāyuḥ

na vā saptadhātur-na vā pañchakōśāḥ ।

navākpāṇi pādau na chōpastha pāyū

chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 2 ॥

na mē dvēṣarāgau na mē lōbhamōhō

madō naiva mē naiva mātsaryabhāvaḥ ।

na dharmō na chārdhō na kāmō na mōkṣaḥ

chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 3 ॥

na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ

na mantrō na tīrthaṃ na vēdā na yajñaḥ ।

ahaṃ bhōjanaṃ naiva bhōjyaṃ na bhōktā

chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 4 ॥

na mṛtyurna śaṅkā na mē jāti bhēdaḥ

pitā naiva mē naiva mātā na janmaḥ ।

na bandhur-na mitraṃ gururnaiva śiṣyaḥ

chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 5 ॥

ahaṃ nirvikalpō nirākāra rūpō

vibhūtvāchcha sarvatra sarvēndriyāṇām ।

na vā bandhanaṃ naivar-mukti na bandhaḥ ।

chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 6 ॥

śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ