NIRVANA SHATKAM
śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ
manō budhyahaṅkāra chittāni nāhaṃ
na cha śrōtra jihvē na cha ghrāṇanētrē ।
na cha vyōma bhūmir-na tējō na vāyuḥ
chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 1 ॥ (Repeat 3 times)
I am not of the mind – the intellect, the ego or the memory… I am not the organs of hearing, tasting, smelling or seeing… I am not the space, nor the earth, nor fire, nor air… I am the form of consciousness and bliss, I am Shiva!
na cha prāṇa sañjñō na vaipañchavāyuḥ
na vā saptadhātur-na vā pañchakōśāḥ ।
navākpāṇi pādau na chōpastha pāyū
chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 2 ॥ (Repeat 3 times)
I am not the Vital Life Energy, nor the 5 manifestations of it… I am not the 7 essential elements nor the 5 sheaths of the body… I am not the parts of the body – the mouth, the hands, the feet… I am the form of consciousness and bliss, I am Shiva!
na mē dvēṣarāgau na mē lōbhamōhō
madō naiva me naiva mātsaryabhāvaḥ ।
na dharmō na chārdhō na kāmō na mōkṣaḥ
chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 3 ॥ (Repeat 3 times)
There is no hatred nor passion in me, no greed nor delusion… There is no pride, nor jealousy in me… I am not identified with my duty, wealth, lust or liberation… I am the form of consciousness and bliss, I am Shiva!
na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ
na mantrō na tīrthaṃ na vēdā na yajñaḥ ।
ahaṃ bhōjanaṃ naiva bhōjyaṃ na bhōktā
chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 4 ॥ (Repeat 3 times)
I am not virtue nor vice, not pleasure or pain… I need no mantras, no pilgrimage, no scriptures or rituals… I am not the experience, not the object of experience, not even the one who experiences… I am the form of consciousness and bliss, I am Shiva!
na me mṛtyur śaṅkā na mē jāti bhēdaḥ
pitā naiva mē naiva mātā na janmaḥ ।
na bandhur-na mitraṃ gururnaiva śiṣyaḥ
chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 5 ॥ (Repeat 3 times)
I am not bound by death and its fear, not by caste or creed… I have no father, nor mother, or even birth… I am not a relative, nor a friend, nor a teacher nor a student… I am the form of consciousness and bliss, I am Shiva!
ahaṃ nirvikalpō nirākāra rūpō
vibhūtvāchcha sarvatra sarvēndriyāṇām ।
na chā sangatham naiva mukti-rna meyaha ।
chidānanda rūpaḥ śivō’haṃ śivō’ham ॥ 6 ॥ (Repeat 3 times)
I am devoid of duality, my form is formlessness… I am omnipresent, I exist everywhere, pervading all senses… I am neither attached, neither free nor limited… I am the form of consciousness and bliss, I am Shiva!
śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ, śivō’haṃ śivō’haṃ