Kanakadhara Stotram
aṅgaṃ harēḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganēva mukuḻā bharaṇaṃ tamālam ।
aṅgīkṛtākhila vibhūti rapāṅgalīlā
māṅgaḻyadāstu mama maṅgaḻa dēvatāyāḥ ॥ 1 ॥
mugdhā muhur vidadhatī vadanē murārēḥ
prēmatra pāpraṇihi tāni gatāgatāni ।
mālā dṛśōrmadhukarīva mahōtpalē yā
sā mē śriyaṃ diśatu sāgara sambhavāyāḥ ॥ 2 ॥
āmīlitākṣam adhigamya mudā mukundam-
ānanda kandamani mēṣamanaṅgatantram ।
ākēkarasthitakanīnikapakṣmanētraṃ
bhūtyai bhavēnmama bhujaṅga śayāṅganāyāḥ ॥ 3 ॥
bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvaḻīva harinīlamayī vibhāti ।
kāmapradā bhagavatō’pi kaṭākṣa mālā
kaḻyāṇamā vahatu mē kamalālayāyāḥ ॥ 4 ॥
kālāmbudā ḻilalitō rasikaiṭabhārēḥ
dhārādharē sphurati yā taṭidaṅganēva ।
mātus samasta jagatāṃ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanāyāḥ ॥ 5 ॥
prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgaḻyabhāji madhumāthini manmathēna ।
mayyāpatēttadiha mantharamīkṣaṇārdhaṃ
mandālasaṃ cha makarālaya kanyakāyāḥ ॥ 6 ॥
viśvāmarēndra padavibhrama dānadakṣaṃ
ānandahēturadhikaṃ muravidviṣō’pi ।
īṣan niṣīdatu mayi kṣaṇamīkṣaṇārthaṃ
indīvarōdara sahōdaram indirāyāḥ ॥ 7 ॥
iṣṭā viśiṣṭamatayō’pi yayā dayārdra
dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhantē ।
dṛṣṭiḥ prahṛṣṭa kamalōdaradīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarāyāḥ ॥ 8 ॥
dadyād dayānupavanō draviṇāmbudhārām
asminna kiñchana vihaṅgaśiśau viṣaṇṇē ।
duṣkarmagharmamapanīya chirāya dūraṃ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ ॥ 9 ॥
gīrdēvatēti garuḍadhvajasundarīti
śākambharīti śaśiśēkharavallabhēti ।
sṛṣṭisthiti praḻayakēliṣu saṃsthitāyai
tasyai namastribhuvanaika gurōstaruṇyai ॥ 10 ॥
śrutyai namō’stu śubhakarmaphalaprasūtyai
ratyai namō’stu ramaṇīyaguṇārṇavāyai ।
śaktyai namō’stu śatapatrani kētanāyai
puṣṭyai namō’stu puruṣōttama vallabhāyai ॥ 11 ॥
namō’stu nāḻīka nibhānanāyai
namō’stu dugdhōdadhi janmabhūmyai ।
namō’stu sōmāmṛta sōdarāyai
namō’stu nārāyaṇa vallabhāyai ॥ 12 ॥
namō’stu hēmāmbuja pīṭhikāyai
namō’stu bhūmaṇḍala nāyikāyai ।
namō’stu dēvādi dayāparāyai
namō’stu śārṅgāyudha vallabhāyai ॥ 13 ॥
namō’stu dēvyai bhṛgu nandanāyai
namō’stu viṣṇōrura sisthitāyai ।
namō’stu lakṣmyai kamalālayāyai
namō’stu dāmōdara vallabhāyai ॥ 14 ॥
namō’stu kāntyai kamalēkṣaṇāyai
namō’stu bhūtyai bhuvana prasūtyai ।
namō’stu dēvādi bhirarchitāyai
namō’stu nandātmaja vallabhāyai ॥ 15 ॥
sampatkarāṇi sakalēndriyanandanāni
sāmrājyadāna vibhavāni sarōruhākṣi ।
tvadvandanāni duritōd dharaṇōdyatāni
māmēva mātaraniśaṃ kalayantu mānyē ॥ 16 ॥
yatkaṭākṣasamupāsanāvidhiḥ
sēvakasya sakalārtha sampadaḥ ।
santanōti vachanāṅga mānasaiḥ
tvāṃ murārihṛdayēśvarīṃ bhajē ॥ 17 ॥
sarasija nilayē sarōjahastē
dhavaḻatamāṃ śukagandhamālya śōbhē ।
bhagavati harivallabhē manōjñē
tribhuvana bhūtikari prasīda mahyam ॥ 18 ॥ x2
digghastibhiḥ kanakakumbhamukhāvasṛṣṭa
svarvāhinī vimalachāru jalaplutāṅgīm ।
prātarnamāmi jagatāṃ jananīm aśēṣa
lōkādhinātha-gṛhiṇīm-amṛtābdhiputrīm ॥ 19 ॥
kamalē kamalākṣa vallabhē tvaṃ
karuṇāpūra taraṅgitai rapāṅgaiḥ ।
avalōkaya mām akiñchanānāṃ
prathamaṃ pātram akṛtrimaṃ dayāyāḥ ॥ 20 ॥
stuvanti yē stutibhiramū bhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramām ।
guṇādhikā gurutara-bhāgya- bhāginah
bhavanti tē bhuvi budha bhāvi tāśayāḥ ॥ 21 ॥